Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ विवरणमः- अन्यदा एकस्मिन् दिने तस्य कण्ठात् आ आकण्ठम्। आकण्ठं च तद वपुः शरीरंच आकण्ठवपुः आकण्ठं शरीरं, दुष्टं च तत् कुठं च दृष्टकुष्ठं, तेन दृष्टकुष्ठेन एकुष्ठरोगेण आश्लिष्टं आलिजितमा तेन कारणेन सः चन्द्रादित्य: नृपः आकण्ठं कण्ठपर्यन्तं पट्यावरण छन्न: आच्छादित: दहः यस्य सः आकण्ठपटीछन्नवेहः एव तिष्ठति। आकण्ठं शरीरंवरप्रेण आच्छाध एव तिष्ठति // 15 // सरलार्थ:- अन्यदा एकस्मिन् दिन तस्य शरीरमाकण्ठं दुष्टेन कुठेन व्याप्तम्। तेज स: आकण्ठं शरीरं वस्त्रेण आच्छाय एव तिष्ठति॥१५५।। ગુજરાતી:- પૂર્વભવમાં કરેલા કર્મના ઉદયથી કોઇ દિવસ તન પગથી માંડીને ગળા સુધી શરીર દુષ્ટ કોઢ રોગ ઉદ્ભવ પામો, તેથી તે સદેવ ગળા સુધી વસ્ત્રથી આચ્છાદિત થઈને જ રહેવા લાગ્યો.૧૫પા हिन्दी: किन्तु पूर्वभव में किये कर्म के उदय के कारण उसे पैर से लकर गले तक कुमरोग हो गया. जिस से वह हमेशा गन्ने तक कपड़े पहने हुऐ ही रहता था||१५५॥ मराठी :- परंतु पूर्वजन्माच्या कर्माप्रमाणे त्याला एके दिवशी पावापासून गळयापर्यंत वाईट कोट झाले. ज्याच्यामुळे तो नेहमी गळ्यापर्वल कपहा झाक्नच राहत होता.॥१५५| Engligh :- But due to his past demerits, he becamne leprous from his neck to his feet, for which he had to cover himself up, up to his neck. कदाचित् प्रौढपापर्खिरपि पापचिहतये।। तत्सामग्रीयुत: प्राप, श्वापदाना पदं वनम् // 156 // अन्वयः- कदाचित् प्रौढपापद्धिः अपि स: पापद्धिहितवे तत्सामग्रीयुत:श्वापदानां पदं वनं प्राप। विवरणम:- कदाचित् कस्मिंश्चित् समये प्रौढा पापानां ऋद्धिः समृद्धिः यस्य सःप्रौढपापलिः प्रौढपापसमृद्धिमान् अपि सः नृप: पापं ऋध्यतेऽनया इतिपापर्द्धि: मृगया पापर्खे: मृगयाया:हेतवे पापद्धिहितवे मृगयायाः कृते तस्या:मृगयाया:सामग्रीतत्सामग्री मृगयासामग्री। तत्सामग्ऱ्या युत: तत्सामग्रीयुतः मृगयासामग्रीसहित: श्वापदानां हिंस्त्रपशूनां पदं स्थानं वनं अरण्यमाप * आजगाम॥१५६॥