Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ -- - लीलणरिविरचित श्रीमाभाकराजाकरितम् , सरलार्थ:- अत्रान्तरे नाभाकनृपः गुरुं नत्वा अभाषत / इदं ऐतिचं कथानकं श्रुत्वा मम हृदयं भृशं कम्पते / / 135 // ગુજરાતી :- આ પ્રમાણે ગુરુમહારાજના મુખથી પૂર્વોક્ત દટાન્ન સાંભળી નાભાકરાજાએ ગુરુમહારાજને નમસ્કાર કરી કહ્યું, "प्रभो!भयान सinी मा 665 arrjar jामान या छ." // 13 // हिन्दी :- इस तरह गुरुमहाराज के मुख से उपरोक्त दृष्टान्त सुन कर नामाकराना ने गुरुमहाराज को नमस्कार कर के कहा. "हे . प्रभो! यह सुनकर मेरा हृदय बहुत ही कांप रहा है।"||१३|| मराठी:- ह्या त-हेने गुरुमहाराजांच्या तोंडात्न पूर्वोक्त उदाहरण ऐक्न नाभाक राजाने गुरूंना नमस्कार केला व म्हणाला,"हे . महाराज! असे कथानक ऐक्न माझे हृदय फार कांपत आहे."||१३५|| English - After have heard from the reverend priest about the incidents of the past life, King Nabhak bowing to the priest says that his heart shivers with fright. गुरुरूचेऽथ यद्येवं, तत्कथामग्रत: शण॥ यथा सम्गक फलं वेत्सि, देवगव्यविनाशिनाम // 136 // अथ गुरु: ऊचे। यदि एवं तत् अग्रत: कथां शृण / यथा दवद्रव्यविनाशिनां सम्यक् फलं वेत्सि॥१३६॥ अन्वय:- देवद्रव्यं विनाशयन्ति इत्येवंशीना: देवद्रव्यविनाशिनस्तेषां देवद्रव्यविनाशिनां सम्यक् फलं वेत्सिजानासि // 13 // सरलार्थ:- अनन्तरं गुरुः उवाच - यदि एवं तर्हि त्वं नागकथामो शृणु। येन त्वं देवद्रव्यविनाशिनां सम्यक् फलं जानासि // 13 // ગુજરાતી :-ત્યારે ગુરુમહારાજે કહ્યું કે - " એમ છે તો હવે આગળ નાગગોત્રીની કથા સાંભળ, કે જેથી દેવદ્રવ્યનો વિનાશ કરનારને કેવું ફળ પ્રાપ્ત થાય છે તેનું તેને સાફ પ્રકારે જાગાણું થાય અને તેનાથી તું સદાને માટે અલગ રહે.” // 16 //