Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमेरुतुमसूट्रिविरचित श्रीनामाकायलायरितम् हिन्दी :- उन वेसठ पुरुषों में प्रथम पुरुष श्रीरामने नीतिपूर्वक राज्य का पालन करते हुए और अपनी गरीब प्रजा पर दया की दृष्टि रखते हुए न्याय का डंका बजाया था।।१२६॥ मराठी :- त्या त्रेसष्ट पुरुषांमधून पहिले श्रीरामाने नीतीने प्रजेचे पालन करीत आणि गरीब प्रजोवर दया दृष्टि दाखवीत, न्यायाचा डंका वाजविला होता.।।१२६॥ English - Among the first of these personalities was king Ram who ruled his kingdom in a just manner. He used to look upon his poor subjects with compassion and therfore beat the drums of justice always एकदा कुर्कुरः कश्चि- निविष्टो राजवर्त्मनि॥ केनचिद् विप्रपुत्रेण, कर्करेणाहत: श्रुतौ // 127 // अन्यथ:- एकदा कश्चित् कुर्कुर: राजवर्त्मनि निविष्टः आसीत्। केनचित् विप्र पुत्रेण स: कर्करेण श्रुतौ आहतः // 127 // विवरणम्:- एकदा एकस्मिन् समये कश्चित् कुर्कुरः श्वा वर्त्मनाम् राजा राजवर्त्म, तस्मिन् राजवर्त्मनि महामार्गे निविष्टः उपविष्टः आसीता केनचिव विप्रस्य पुत्र: विप्रपुत्र: तेन विप्रपुत्रेण द्विजात्मजेनस: कर्करेण पाषाणखण्डेन श्रुतौ कर्णेआहत: ताडितः॥१२७॥ सरलार्थ:- एकदा कश्चित् श्वा राजमार्गे उपविष्टः आसीत्। तदा केनचित् ब्राह्मणपुत्रेण स: कर्करेण कर्णे आहत: (ताडितः) / / 127|| ગુજરાતી :- તેના રાજ્યમાં એક દિવસ જાહેર રસ્તા ઉપર એક કૂતરો બેઠો હતો, તે કૂતરાને કાન ઉપર કોઈ બ્રાહ્મણના છોકરાએ પથ્થર ફેંકી ઘાયલ કર્યો. 127 हिन्दी :- उसके राज्य में एक दिन मुख्य रास्ते पर एक कुत्ता बैठा था, उस कुत्ते को किसी ब्राह्मण के लडके ने कान पर पत्थर मार कर घायल किया था||१२७॥ ठी:- त्यांच्या राज्यांत एके दिवशी एका प्रमुख रस्त्यावर एक कुत्रा बसलेला होता. एका ब्राह्मणाच्या मुलाने कुत्र्याच्या कानावर दगह मारून त्याला पायाळ केले..१२७|| . ALLERRRRRRRRRENT