Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ मीनिरुतुजसरिशिएथिला शीला भाकराणारितम् *NEKEEP English - Then once he had happened to hear from an astrologer,'The one who utilizes God's money is bound to be irradicated along with his family. So overcome with fright, he stopped the use of God's money." चतुर्विंशतिदीनार-सहस्त्री याऽन्तिकेऽभवत् // देवसत्काऽवशिष्टा सा, क्षितौ क्षिप्ताऽथ पत्रयुक्॥८८॥ अन्वयः- अन्तिके देवसत्का या चतुर्विशतिदीनारसहस्त्री अवशिष्टाऽभवत् सा मया पत्रयुक् क्षितौ क्षिप्ता // 8 // विवरणमः- अन्तिके मम समीपे देवसत्का देवद्रव्यरूपा यादीनाराणां सुवर्णमुद्राणां सहस्त्राणि दीनारसहस्त्राणि चतुरधिका विम्शति: चतुर्विशतिः। चतुर्विशते: दीनार सहस्त्राणां समाहार: चतुर्विशतिदीनारसहस्त्री चतुर्विशतिसहस्त्रं दीनारा: निष्का: इत्यर्थः अवशिष्टा अभवत् / अवशिष्टाः अभवन्। सा मया पत्रयुक् पत्रेण साकं क्षितौ भूमौ निक्षिप्ता स्थापिता॥८॥ ET सरलार्थ:- मम अन्तिके समीपे अन्ते चतुर्विशतिसहस्त्रमिता: निष्काः सुवर्णमुद्राः अवशिष्टाः अभवन्। ता: सुवर्णमुद्राः मया पत्रेण सह भूमौ निखाताः / / 88 // ગજરાતી:- મારી પાસે દેવદ્રવ્ય તરીકેની ચોવીશ હજાર સોનામહોરો જે બાકી રહી હતી, તેલિખિત પત્ર સહિત પૃથ્વીમાં દાટી..૮૮ हिन्दी :- उस समय मेरे पास देवद्रव्य के नाम पर चौबीस हजार सोना मुहरेंजमा थी, जिसे लिखित पत्र केसाथ जमीन में गाड़ दी ||8|| मराठी :- त्या वेळी माझ्या जवळ देवद्रव्य म्हणून एकूण चौवीस हजार सोन्याच्या मुद्रा शिल्लक होत्या. त्या मुद्रा मी एका पत्रा सोबत जमीनीत पुरून (गाहन)ठेवल्या.11८८।। English :-"I had twenty four thousand gold coins as God's money, which I had buried in the ground, along with a note." LARKER** ** KEE