Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेस्तुगरिविरणित श्रीनामाकराजायस्तिम् हिन्दी :- अब सिंहने वहाँ हाथीदांत की खरीदी कर के चार जहाज भरे, और अपने परिवार को वहीं छोडकर समुद्र के मार्ग से सोरठ देश की तरफ चल निकला||११३॥ मराठी:- त्या सिंहाने तेथे हाधीदातांची खरेदी करुन त्यांचे चार जहाज भरले आणि आपल्या कुटुंबाला तिथेच ठेवून तो समुद्रमार्गाने सोरठ देशाकडे रवाना झाला.॥११३॥ English :- Now Sinh purchased about four ships full of tusks and departed towards the state of Sorat to trade, leaving his family behind. तीर्वा समुद्रम् क्षेमेण, सुराष्ट्रतटसङ्कटे॥ भग्नानि तानि यानानि, न हि श्रेयोऽतिपापिनाम्॥११४॥ अन्यय:- क्षेमेण समुद्रम् तीर्खा सुराष्ट्रतटसङ्कटे तानि यानानि भन्नानि। तथाहि अतिपापिनाम् श्रेय: न भवति // 11 // विवरणम्:- क्षेमेणकल्याणेन समुद्रमतीर्वासुराष्ट्राणाम् तट: सुराष्ट्रतटः, सुराष्ट्रतटस्य सङ्कटे समीपे सुराष्ट्रतटसङ्कटे सुराष्ट्रतटसमीपे तानि यानानि प्रवहणानिभयानि छिन्नानि अभज्यन्ता तथाहि अतिशयेन पापमेषामस्तीति अतिपापिन: तेषामतिपापिनाम् श्रेय: कल्याणम् न भवति॥११॥ सरलार्थ:- समुद्रमार्गेण गच्छन् स सिम्हः क्षेत्रेण समुद्रमतरत्। परम् यदा सुराष्ट्रतटसमीपमागतः, तदा तस्य वाहनानि भद्मानि। तथाहि अतिपापिनाम् श्रेयः (कल्याणम्) न भवति // 114 / / ગુજરાતી:-સમુદ્રમાર્ગે જતાં જતાં ઠેઠ સુધી જલમાર્ગ કુશળતાપૂર્વક ઓળંગ્યો, પણ સોરઠદેશના કિનારા નજીક આવતા અચાનક કોઈ ખરાબા સાથે અથડાવાથી ચારે વહાણા ભાંગી ગયાં, ખરેખર પાપકર્મથી આજીવિકા ચલાવનાર અતિ પાપી પુરુષોનું કદાપિ કલ્યાણ થતું નથી. 114 हिन्दी :- समुद्रमार्ग से जाते जाते आखिर तक समुद्रमार्ग कुशलतासे पार हुआ, लेकिन सोरठ देश के किनारे तक आते हुए अचानक