Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेरुतुजसरिविरचित शीनामाकराजाचारितम्। किसी पत्थर से टकराने से वे चारों के चारों जहाज टूट कर चूर हो गये। आखिर पापकर्म से आजीविका चलानेवाले अतिपापी पुरुषों का कदापि कल्याण नहीं होता।।११४॥ मराठी:- समुद्रमार्गाने जातां जातां शेवटपर्यंत तर जलमार्ग कुशलतेने पार पडला पण सोरठ देशाच्या किनाऱ्याजवळ येताच एका दगडाशी टक्कर झाल्याने ते चारही जहाज तुटून चुर्णचुर्ण झाले. कारण पापाने आजीविका चालवणाऱ्या पुरुषांचे कधीही कल्याण होत नाही.॥११४॥ English :- Sinh crossed the sea with utmost skill and manoevrability. But as he reached the shores of Sorath, his four ships hit against some rocks and were destroyed completely. Thus this incident proved that livelihood earned through sinful deeds will only drag away these sinful men away from the Goddess of good fortune and prosperity. तत: सिम्हो विपद्याऽऽध-नरकम् तत्र वेदनाः॥ विषह्यौद्धृत्य सात: सिम्हो हिंसापरायणः // 115 // अन्यय:- तत: सिम्ह: विपद्य आधनरकम् गतः। तत्र वेदना:विषय तत: उद्धृत्य हिम्सापरायण: सिम्हः सञ्जातः॥११५॥ विवरणम:- तत: चतुर्णाम् यानानाम् भङ्गात् सिम्ह: विपद्य मृत्वा आदौ भव: आध:/ आघश्चासौ नरकश्च आधनरकः तम् आधनरकम् प्रथमनरकम् गतः। तत्र तस्मिन् नरके वेदना: पीडा:विषह्य ततः तस्मात् नरकात् उद्धृत्य निष्क्रम्य हिमसायाम् परायणः हिमसापरायणः हिम्साकारी सिम्ह: सात: जज्ञे॥११॥ सरलार्थ:- तत: चतुर्णा यानानाम् भङ्गात् सिम्हः मृत्वा प्रथमम् नरकम् गतः। तत्र वेदना: विषह्य ततः निष्क्रम्य हिम्सापरायणः सिम्हः / अजनि / / 115|| ગુજરાતી - ચારે વહાણ ભાંગી જવાથી સિંહ સમુદ્રમાં ડૂબી મરણને શરણ થયો, અને પહેલીવારકીમાં ઉત્પન્ન થયો. ત્યાં અત્યંત P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust