Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेरुतुजत्रिविरचित श्रीनामाकराजाचरितम् / अत्रान्तरे विभो! कोऽसौ, श्रेष्ठी जातश्च श्वा कथम्? इति नाभाकभूपेन, पृष्टे गुरुरभाषत / / 123 // अन्वयः- अत्रान्तरे विभो! असौ श्रेष्ठी कः? स: श्वा कथम् जातः? इति नाभाकभूपेन पृष्टे गुरु: अभाषत।।१२२॥ विवरणमः• अत्रान्तरेहे विभो! हे प्रभो! असौ शैव: श्रेष्ठी का? स: श्वाकुकुरः कथं जात: अजायता इतिनाभाक: भूप: नृपः नाभाकभूप: तेन नाभाकभूपेन नाभाकनृपेण पृष्टे सति गुरु: अभाषत // 123 // सरलार्थ:- एतस्मिन् अन्तरे नाभाकपेन गुरुः पृष्टः- हे विभो! असौ शैवः श्रेष्ठी कः? स: श्वा कथमभवत् इति। तदा गुरुः अभाषत / / 123|| .: . ગુજરાતી:-આવખતે નાભાક રાજએ મહાત્મા યુગધરાચાર્યને પૂછયું, “પ્રભો! આ શૈવ શેઠ કોણ? અને તેને સાત વખત કૂતરાનો અવતાર કેમ રહણ કરવો પડ્યો?" આ પ્રમાણે નાભાક રાજાએ પૂછવાથી સદ્ગુરુ મહારાજે પણ તે ચરિત્રનું સ્વરૂપ નીચે પ્રમાણે કહેવાનો આરંભ કર્યો. 123 हिन्दी :- उसी समय नाभाक राजा ने महात्मा युगन्धराचार्य से पूछा, "हे प्रभू! यह शैव शेठ कौन? और उसे सात बार कुत्ते का अवतार क्यों लेना पड़ा? ऐसा नाभाक राजा के पूछने पर सद्गुरु महाराज ने उस चरित्र का भी स्वरूप इस प्रकार कहना प्रारंभ किया।१२३॥ मराठी:- त्याच वेळी नाभाक राजाने युगन्धराचार्य महाराजांना विचारलं, "हे प्रभो! हा शैव शेठ कोण? आणि त्याला सात वेळा कुत्र्याचा जन्म का प्यावा लागला? ह्याप्रमाणे नाभाकराजाने विचारल्यानंतर सद्गुरूमहाराजांनी देखील ते चरित्र सांगण्यास सुरुवात केली."||१२३॥ English - At this King Nabhak asked the reverend priest Yugandar about the trader who was called as Shaiv and the reason for him to attain the form of a dog seven times. The priest than began to tell the king about the trader. SXIFERRENT A FFER P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust