Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेकतुजसूरिविरचित शीनामाकराजाचारितम् ततो निपतितो घोरे, संसारे दु:खसागरे। देवद्रव्यविनाशस्य, ज्ञेयम् सर्वमिदम् फलम् // 121 // अन्वयः- तत: दु:खसागरे घोरे सम्सारे निपतित:। इदम् सर्वम् देवद्रव्यविनाशस्य फलम् ज्ञेयम् // 121 // विवरणम्:- तत: तदनन्तरम् दु:खानाम् सागर: दु:खसागरः तस्मिन् दु:खसागरे घोरेभयङ्करे सम्सारे निपतित: स: दारुणानिदुःखानि असहता इदम् सर्वम् देवस्य द्रव्यम् देवद्रव्यमा देवद्रव्यस्य विनाश: देवद्रव्यविनाश: तस्य देवद्रव्यविनाशस्य फलम् वर्तता इति ज्ञेयम् ज्ञातव्यम् // 12 // सरलार्य:- तदन्तरम् स: दुःखसागरे योरे सममारे विविधयोनिषु जन्म प्राप्य घोराणि दुःखानि अन्वभवत्। इदम् सर्वम् देवद्रव्यविनाशस्य फलम् ज्ञेयम् / / 121 // ગુજરાતી:-ત્યાર પછી દુ:ખના સાગર એવા ઘોર સંસારમાં ભિન્ન ભિન્ન સ્થળે ઉત્પન્ન થઇ અપાર કષ્ટ સહન કરતો ખૂબ રઝળ્યો. આ સર્વ દેવદ્રવ્યના વિનાશકારી ઉપયોગનું જ ફળ જાણવું.૧૨૧. हिन्दी :- फिर से वह दु:खसागर समान घोर संसार में अलग अलग जगह पर उत्पन्न हो कर असंख्य कष्ट सहन करता हुआ भटकने लगा। यह सब देवद्रव्य के विनाशकारी उपयोग का ही परिणाम जानना चाहिये||१२१॥ मराठी :- नंतर तो त्याच दःखाचा सागर समान अशा योर संसारात वेगवेगळ्या जागी उत्पन्न होत असंख्यात कष्ट सहन करीत हिंड् ... लागला. हे सगळे देवद्रव्याच्या विमाशाचेच परिणाम मानले पाहिजे.॥१२१।। English - Then he had to take birth on earth in different forms and in different places just to undergo acute tribulation and torments. One should know that these are the consequences of utilizing God's money in an improper way. HEREEEEEEEEEEEEE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust