Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतमसूरिविचित शीनामाकराजाचरितमू : ગુજરાતી :- સિંહનાં ભાવમાં પણ અનેક પ્રકારનાં હિંસાદિ કૃત્યો કરી કરી પહેલી નરકીમાં ગયો, ત્યાંથી નીકળી દુષ્ટ સાપ તરીકે ઉત્પન્ન થયો. ત્યાંથી બીજી નરકીમાં ગયો, ત્યાં પણ અપાર દુ:ખો ભોગવી દુષ્ટ પક્ષી થયો. हिन्दी :- सिंह की योनि में भी अनेक प्रकार के हिंसादि कृत्य कर के, फिर से पहली नरक में गया। वहाँ से निकलकर दुष्ट सांप की योनि में उत्पन्न हुआ। वहाँ से दूसरे नर्क में गया। वहां भी अपार दु:ख भोगकर फिर दुष्ट पक्षी बना।।११६॥ मराठी :- सिंहाच्या योनीमध्ये सुब्दा अनेक प्रकारचे हिंसादि कृत्व करून पुन्हा पहिल्या नरकात गेला. तेपन सुट्न त्याला दुष्ट सापाची योनि मिळाली. त्यानंतर तो दुसऱ्या नरकात गेला. तेथे सुब्दा खप यातना भोग्न नंतर तो दुष्ट पक्षी बनला.।।११६॥ English :- Sihe in the form of a lion performed many disastrous deeds and then after his death went back into the first hell. Then after completing his life in hell, he was given a form of an infamous snake. From here he went to the second hell. Even here he had to undergo terrible tortures and was then given the form of a vicious bird. तृतीयनरकम् प्राप्य, दुष्टसिम्होऽभवद् वने। चतुर्थनरकम् गत्वा, सर्पोऽजायत दृग्विषः॥११७॥ अन्वय:- तृतीयनरकम् प्राप्य वने दुष्टसिम्हः अभवत्। चतुर्थनरकम् गत्वा दृग्विष: सर्पः अजायता। विधरणम्:- तत: स: तृतीयम् नरकम् गत्वा तत: निष्क्रम्य वने दुष्टश्चासौ सिम्हश्च दुष्टसिम्हः अभवत्। तत: चतुर्थम् नरकम् गत्वा तत: निष्क्रम्य दृशि दृष्टौ विषम् गरलम् यस्य स: दृग्विष: दृष्टिगरल: सर्पः अजायत उदपधत॥११७॥ ET सरलार्थ:- ततः सः तृतीवनरकम् अगच्छत्। ततः निष्क्रम्य विपिने दुष्टसिम्हः अभवत्। अनन्तरम् चतुर्थनरकम् गत्वा दृष्टिविष: सर्पः / अजावत // 117 // ગુજરાતી:- ત્યાર બાદ ત્રીજી નારકીમાં ગયો. ત્યાંથી વનમાં દુષ્ટ સિંહ થયો. સિંહનું આયુષ્ય પૂર્ણ કરી ચોથી નારકીમાં ગયો, ત્યાં P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust