Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ शीलतुगरिविरचित थीभाकराजाचरितम् | कहावत है, "जैसा अन्न वैसा ही डकार"। इसलिये समझदार लोगों को नीतियुक्त धन उपार्जन करने में ही उद्यत रहना चाहिये||११२॥ ठी:- त्या जंगलात हत्तीचा वध करणाऱ्या लोकांकडून त्याने हत्तीदात मागवून खरेदी केले. खरच शास्त्रकारांनी म्हटलं आहे की "पापाने एकत्रित केलेले धन पापकारी अधर्म कार्य करण्याचीच प्रेरणा देते." दुसरी सापी लौकिक म्हण अशी की "जसे अन्न तसेच त्याचे देकर" म्हणून बुद्धिमान् लोकांनी नीतीने धनाची उपार्जना करण्यात उयत राहावे.॥११२| English - He purchased those tusks from those men who used to capture elephants, in that forest. It is actually mentioned in the holy books, that wealth obtained by wicked means, will command a man to commit only trangressive (sinful) deeds. A popular proverb quotes that one gets blurbs as per his food he has eaten. Therfore intelligent men should always aquire wealth through proper and an appropriate manner. ... भृत्वा चत्वारि यानानि, दन्तैर्वारिधिवर्त्मना। मुक्त्वा कुटुम्बम् तत्रैव, सुराष्ट्रान् प्रति सोऽचलत् // 113 // अन्वयः- स: दन्तै: चत्वारियानानि भृत्वा कुटुम्बम् तत्र एव मुक्त्वा वारिधिवर्त्मना सुराष्ट्रान् प्रति अचलत् // 113 // विवरण:- स: सिम्ह: दन्तैः हस्तिवन्तै: चत्वारियानानि प्रवहणानिभृत्वा आपूर्य कुटुम्बम् परिवारम् तत्र एव सिम्हलद्वीपे एव मुक्त्वा वारीणि धीयन्ते यस्मिन् स: वारिधिः समुद्रः। वारिधे: समुद्रस्य मार्ग: अध्वा वारिधिमार्ग: तेन वारिधिमार्गेण समुद्राध्वना सुराष्ट्रान देशान् प्रति अचलत् अचालीत् // 113 // सरलार्थ:- स: सिम्ह: हस्तिदन्तैः चत्वारि वानानि आपूर्व कुटुम्बम् सिम्हलद्वीपे एव मुक्त्वा वारिधिमार्गेण सौराष्ट्रान अचलत्॥ ગુજરાતી:- હવે સિંહે ત્યાં હાથીદાંત ખરીદ કરી ચાર વહાણ ભર્યા અને પોતાના કુટુંબને ત્યાં જ મુકી સમુદ્રમાર્ગે સોરઠ દેશ તરફ साल्या.॥११॥ P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust