Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुजसूरिविरचित शीनामाकराजाचरितम् परिवारासोबत जहाजावर चढून सिंहलद्वीपाकडे जाण्यासाठी प्रयाण केले.॥११०॥ English :- Now Samudrapal's younger brother Sinh, who had evil intentious of putting his brother in distress by instigating the king against him. But when the king realized the truth, he atonce felicitated Samudrapal and bid him farewell, for the pilgrimage. Now when Sinh found himself in the lurch, he atonce collected his belongings and his family and sailed towards Sinhaldveep. राजप्रसादम् तत्राप्य, दन्तिदन्तजिघृक्षया॥ घोरे स्वयमरण्येऽगा-दलाभादन्यवस्तुनः // 111 // अन्यथ:- स तत्र राजप्रसादम् आप्य अन्यवस्तुन: अलाभात् दन्तिदन्तजिघृक्षया स्वयम् घोरे अरण्ये अगात् // 11 // विवरणम:- स: सिम्हः तत्र तस्मिन् सिम्हलद्वीपे राशः प्रसाद: राजप्रसादः तम् राजप्रसादम् राजकृपाम् आप्य अन्यत् च तद् वस्तु चाऽन्यवस्तु तस्य अन्यवस्तुनः लाभो न भविष्यतीति कृत्वा दन्तौ एषाम स्तः इति दन्तिन: बिरदा: गजा: दन्तिनाम हस्तिनाम् दन्ता: वन्तिदन्ताः हस्तिदन्ताः। दन्तिदन्तान् ग्रहीतुम् इच्छा दन्तिदन्तजिघृक्षा, तया दन्तिदन्तजिघृक्षया हस्तिदन्तान् ग्रहीतुम् इच्छया स्वयमेव घोरे भयानके अरण्ये वने अगात् अयात् // 11 // सरलार्थ:- स सिम्हःतस्मिन् सिम्हलद्वीपे राजप्रसादम् अपिगम्य अन्ववस्तूनाम् क्रयणात् लाभो न भविष्यतीति मत्वा हस्तिदन्तान् ग्रहीतुमिच्छया स्वयम् पोरे वने अगात् इवाय. / / 111 / / - ગજરાતી :- સિંહલદ્વીપમાં સિંહ ત્યાંના રાજાની મહેરબાની મેળવી. પછી અન્ય વસ્તુઓની ખરીદીથી લાભ ન થતાં હાથીદાંત ગ્રહણ કરવાની ઇચ્છાથી પોતે ઘોર અરણયમાં ગયો..૧૧૧ हिन्दी :- सिम्हलद्वीपमें जाकर सिंह ने वहाँ के राजा की मेहरबानी प्राप्त कर ली। फिर अन्य वस्तु की खरीदी से कोई लाभ नही होगा ऐसा जानकर हाथीदांत जमा करने की, इच्छा से स्वयं एक घने जंगल में गया॥१११॥ ARRIERR E FERRENNER P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust