Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेरुतुङ्गशिविराजिल श्रीनायकरामापितम्। विवरणम्:- इत: तामलिप्त्याम् नाम नगर्याम स: सिम्ह: (समुद्रपालस्य कनीयान् भ्राता) स्वस्य बान्धव: स्वबान्धवः तम् स्वबान्धवम् * स्वबन्धुम् समुद्रम् सत्यस्य भाषणम् सत्यभाषणम् तस्मात् सत्यभाषणात् सत्यवृतान्तकथनात् सत्कृत्य सम्मान्य राज्ञा . नृपेण यात्रार्थम् यात्रायै विसृष्टम् विमुक्तम् श्रुत्वा पोतमारुह्य सिम्हलद्वीपम् जगाम // 109 // निजस्य आग: निजाग: निजागस: शङ्का निजाग:शङ्का तया निजाग:शङ्कया निजापराधभीत्या परिच्छदेन परिवारेण सह वर्ततेऽसौ सपरिच्छद: सपरिवारः सर्वम् वस्तुजातम् आदाय गृहीत्वा पोतम् नावम् आरुह्य तत्क्षण एव सिम्हलनामानम् द्वीपम् जगाम ययौ // 110 // इत: तामलिप्त्याम् नगर्याम् स: सिम्हः स्वभ्रातरम् समुद्रम् सत्यभाषणात् नृपः अमुञ्चत्। सत्कारम् कृत्वा च यात्रायै व्यसृजत् इति श्रुत्वा सिम्हलद्वीपम् जगाम / / 109 / / / निजांपरावभवेन स सिम्हः परिवारेण सह सर्वम् वस्तुजातम् आदाय नावमारुह्य तत्क्षण एव सिम्हलद्वीपम् जगाम / / 110 // જરાતી:- હવે તામલિમીનગરીમાં સમુદ્રપાલનો નાનો ભાઈ સિંહ હતો તેણે પોતાના મોટા ભાઈને કદમાં નાખવા માટે રાજાને ભંભેર્યો હતો, પણ સમુદ્રપાલે સત્ય હકીકત જાહેર કરવાથી છેવટે સત્યનો વિજય થયો, અને તેથી સમુદ્રપાલને દંડ કરવાને બદલે તેનો ઉલટો સત્કાર કરી રાજાએ શત્રુંજયની યાત્રા માટે વિદાય કર્યો હતો.૧૧૦. दी :- अब तामलिप्ती नगरी में समुद्रपाल का छोटाभाई सिंह था, उसने ही बडेभाई को तकलीफ देने के इरादे से राजा को भडकाया था, लेकिन वास्तव में उसके सत्य बोलने से राजा ने उसका सत्कार कर उसे यात्रा जाने के लिये विदा किया यह सुनकर स्वयं गुन्हेगार बन जाने की शंका से सिंहने परिवारसहित अपना सब कुछ साथ लेकर उसी क्षण जहाज पर चढकर समुद्र के रास्ते से सिंहलद्वीप को प्रयाण किया // 110 // ठी :- आता तामलिप्ती नगरामध्ये समुद्रपालांचा लहान भाऊ सिंह होता त्यांनेच मोठ्या भावाना अडचणीत टाकण्यासाठी राजाला त्यांच्या विरुद्ध सांगितले होते पण घडले असे की राजाने त्यांच्या सत्य बोलण्याने त्याचा बहुमान करून त्याला तीर्थयात्रेस जाण्यासाठी निरोप दिला. हे ऐकतानाच स्वत: गुन्हेगार ठरण्याच्या भीतीने सिंहाने आपली सर्व मालमत्ता गुंडाळून ****** [10] TEEEEER