Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * ***भीमरुतुजारिविरचित श्रीनामाकराजाचरितम् , ગુજરાતી :-સમુદ્રપાલ રાજાએ પુછયું કે- “તું કોણ છે?" ત્યારે તે વ્યંતરદેવે કહ્યું કે - “હું તામલિ િનગરીમાં પ્રથમ નાગ नामनो गोटितो .' // 8 // . हिन्दी :- तब समुद्रपाल राजाने उससे पूछा, "तुम कौन हो?" तब वह व्यंतर बोला, “हे राजन्। मैं तामलिप्ती नगरी में पहले नाग नाम का गोष्ठिक था||८५|| . पराठी :- तेव्हा समुद्रपाल राजाने त्याला विचारले, "त् कोण आहेस?" तेव्हा तो व्यंतर म्हणाला, "मी तामलिप्ती नगरीमध्ये प्रथम नाग नावाचा गोष्ठिक होतो."॥८५| English :- The king asked the God (Vyantar) to identify himself. At this, he replied that he was a conversationalist named Nag, in a city named Tamlipti. पूर्वजैः कारिते चैत्ये, सारां विदधतो ममा। कुटुम्ब सकलं क्षीणं देवस्वैनैव पोषितम् // 86 // अन्यय:- पूर्वजैः कारिते चैत्ये सारां विदधत: मम देवस्वेन एव पोषितं सकलं कुटुम्ब क्षीणम् // 86 // विवरपाम:- पूर्व जायन्ते इति पूर्वजाः, तै: पूर्वजै: वमशजै: कारिते निर्मापिते चैत्ये- जिनमन्दिरे सारां मन्दिरख्यवस्थां विदधत: कुर्वत:मम देवस्य स्वं धनं देवस्वं तेन देवस्वेन देवद्रव्येण एव पोषितं पालितं सकलं सर्व कुटुम्ब क्षीणं नष्टम् अनश्यत् 1186 // सरलार्थ:- मम पूर्वजैः कारिते चैत्ये मन्दिरव्यवस्थां कुर्वत: मम देवद्रव्येण एव पोषितं सकलं कुटुम्बम् अनश्वत् // 86 // ગુજરાતી:- મારા પૂર્વજોએ બંધાવેલા જિનમંદિરની સારસંભાળ કરતાં દેવદ્રવ્યથી જ પોષણ પામેલું મારું સઘળું કટુંબ નાશ पायु.॥८६॥ दी :- मैं मेरे पूर्वजो के द्वारा निर्मित जिनमंदिर की निगरानी करते हुए मेरे परिवार का देवद्रव्य से ही निर्वाह (गुजारा) करता था। लेकिन उससे मेरा पूरा परिवार नष्ट हो गया॥८६॥ REMEERRENERA