Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ R EE* श्रीगेलतुजत्रिविरचित भीनामाकराणायरितम् TET * सरलार्थ:- तथा सभावामुपस्थितान् सभ्यान किश्चित् आभाष्य नृपान् विसृज्य चाऽसौ समुद्रनृपः सौषमध्ये देवान् अप्जयत् / तदा पुरः एकम् व्यन्तरं अद्राक्षीत् / / 84 / / આ ગુજરાતી:- ત્યાર બાદ કચેરીમાં સભ્યો સાથે કેટલીક વાતચીત કરી, રાજાઓને સન્માનપૂર્વક વિદાય કરી, તે પોતાના મંદિરમાં દેવોની પૂજા કરવા બેઠો, તેવામાં પોતાની સન્મુખ તેણે એક વ્યંતર જોયો..૮૪ दी :- उसके बाद कचहरी में सभासदो के साथ कुछ बातचीत कर के, राजाओं को सम्मानपूर्वक बिदा कर के अपने गृहमंदिरमें . ज्यों ही देवों की पूजा के लिये प्रवृत्त हुआ, त्यों ही अपने सामने एक व्यंतर को देखा||८४॥ मराठी:- नंतर दरबारात सभासदांशी काही गोष्टी करून, सोबत आलेल्या राजांना सन्मानपूर्वक निरोप देऊन आपल्या देवघरात देवाची पूजा करू लागतो. तेव्हा त्याला समोर एक व्यंतर दिसला.||८४|| English :- The king then spoke to the kings in the royal court and then bidding them farewell, went to his temple made in his residence. Onentering he happened to see aGod (Vyantar-atype ofaGod) पृष्टः कस्त्वमिति क्षोणि-भृता सव्यन्तरोऽववत॥ तामलिप्त्यामहं नाग-नामा प्राग् गोष्ठिकोऽभवम्॥८५॥ अन्धयः- शोणिभृता त्वं कः इति पृष्टः स: व्यन्तरः अवदत्। अहं प्राक् तामलिप्त्याम् नागनामा गोष्ठिक: अभवम् / विवरणम्:- क्षोणिं पृथ्वीं बिभर्तीति क्षोणिभृत् तेन क्षोणिभृता भूभृता त्वं क: असि? इति पृष्टः विचारित: सव्यन्तरः अवदत् / अवावीत-अहं प्राकपुरा तामलिप्त्यां नाम नगर्यानाग: नाम यस्य स: नागनामा नागाभिधान: गोष्ठिकः अभवम् अभूवम् // 8 // सरलार्थ:- राज्ञा समुद्रेण त्वं कः असिा इति पृष्टः सः व्यन्तर: अवादीत् अहं पुरा तामलिप्त्यां नगर्या नागनामा गोष्ठिकः अभवम् / / 8 / / KATRIKE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust