Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमतुङ्गशिविरचित भीनामाकराजाचरितम् REE अथ तस्मिमस्तिरोभूते, व्यन्तरे क्षोणिनायकः।। साक्षात् पुण्यफलं दृष्ट्वा-ऽभवत्तत्रैव सावरः // 10 // अन्वयः- अथ तस्मिन् व्यन्तरे तिरोभूते सति क्षोणिनायक: पुण्यफलं साक्षात् वृष्ट्वा तत्रैव सावरः अभवत् // 10 // विवरणमः- अथ अनन्तरं तस्मिन् व्यन्तरे तिरोभूते अदृश्ये सति क्षोणे: पृथ्व्या: नायकः क्षोणिनायक: पृथ्वीनाथ: समुद्रनृपः पुण्यस्य सुकृतस्य फलं पुण्यफल साक्षात् प्रत्यक्षत: वैरिबन्धरूपेण दृष्ट्राध्यलोक्य तत्र तस्मिन् पुण्यकर्मणि एव आवरेण सह वर्ततेऽसौ सादर: आवरवान् अभवत् अभूत॥१०॥ सरलार्थ:- अनन्तरम् तस्मिन् व्यन्तरेऽदर्शनताम् गते सति सः समृद्रनृपः पुण्यस्य फलं साक्षात् दृष्ट्या पुण्यकर्मणि एन आदरवान् अभवत् / / 101 // ગુજરાતી:- હવે તે વ્યંતરદેવ અદશ્ય થઇ ગયા પછી, રાજા સમુદ્રપાલ પુછયનું પ્રત્યક્ષફલદેખી પુણ્યોપાર્જન કરવામાં જ આદરયુક્ત पो.॥१०॥ हिन्दी :- तब वह व्यतर देव अदृश्य हो जाने के बाद राजा समुद्रपाल, पुण्य का ऐसा प्रत्यक्ष फल देखकर पुण्योपार्जन करने की पवृत्तियों में और भी आदरयुक्त हो गया|१०|| मराठी :- जेव्हा तो व्यंतरदेव आश्व झाला तेव्हां, राजा समुद्रपाल पुण्याचे असे प्रत्यक्ष फळ पाह्न पुण्योपार्जन करण्यामध्ये आणखी आदरयुक्त झाला.||१०१।। English - After the divine being had dissappeared, King Samudrapal who had personally tasted the fruit of practicing meritorious deeds, was now passionately enthusiastical to demonstrate a continuous flow of meirtable actions. 就要養泰蕭薔薔薔薔薔薔[3]蕭薔薔薔薔燕燕燕 SUBS SAR