Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ . **** भीमेरुतुङ्गत्रिविरचित श्रीनाभाकराजाकारितम् *** स तत्र गत्वाऽऽगत्यार्थम्, प्रोचे सिम्होऽस्ति तात्र ना। प्रपलाय्य गतः कापी-त्यापि शुद्धिः पुरे ना तु // 10 // अन्वयः। अथ सः तत्र गत्वा आगत्य म् प्रोचे सिम्ह: तत्र नाऽस्ति। प्रपलाय्य क्क आपि गतः। पुरे तस्य शुचि: न आपि॥ विवरण:- अथ स: सेवकः तत्र तस्याम् तामलिप्त्याम् नगर्याम् गत्वा प्रत्यागत्याऽर्थम् प्रोचे प्राणवीता सिम्सः तत्र तामलिप्त्यापन अस्ति। स. प्रपलाय्य कापिगतः अस्ति। पुरे नगर्गामन्विष्यमाणेऽपि तस्य शुचिःशोध: न आपिन प्राप्यत, इति॥१०॥ * सरलार्थ:- अनन्तरम् सः सेवक: तामलिप्त्याम् गत्वा प्रत्यागत्व प्राब्रवीत् - सिम्हः तस्याम तामलिप्त्याम् नास्तिा म प्रपलाय्य कापि गतः। नगर्याम् शुब्बो कृतावामपि कापि शुबिःन प्राप्यत / / 10 / / ગજરાતી:-તે બારસ તામવિતી નગરીમાં જઈને પાછો આવ્યો, અને કહ્યું કે - “સિંહ તાલિબી નગરીમાં નથી અને નાગીને માં ગયો છે તેની પણ તપાસ કરવા છતાં પણ ભાળ કળી શકી નથી."i૧૦૩ हिन्दी :- वह आदमी तामलिप्ती नगरी में जाकर वापस आ गया और उसने बताया कि, “सिंह तामलिप्ती नगरीमें नहीं है और वह भागकर कहीं चला गया है उसकी बहुत तलाश करने के बाद भी वह मिला नहीं।।१०३|| मराठी :- तो माण्स तामलिप्ती नगरीत जाऊन परत आला आणि म्हणाला, "सिंह तामलिप्ती नगरीमध्ये नाही आणि तेवुन तो पज कुठे आहे त्याचा खुप शोध घेतला तरी ही तो सापडला नाही."||१०|| English :- The.man in due course returned with the news that he had searched for Sinh high and low, but to no avail, as he had run away to some unknown place. 輪輪輪廠輸離廠廠離引離離離離離蘇縣雕像