Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमलतुजत्रिविच्छित शीनामाकराजाशरितम् / बुद्धिम् बन्धोरपि श्रेयो-विषये काङ्गताऽन्यदा॥ तामलिप्त्याम् तदाहूति-हेतो: प्रैषि निजो नरः॥१०२॥ आन्यय:- बन्धोः अपि श्रेयोविषये बुद्धिम् काङ्क्षता समुद्रनृपेण अन्यदा तामलिप्त्याम् तदाहुतिहेतो: निज: नर: प्रैषि // 102 // विवरणम:- बन्धोः अपि स्वानिष्टकारिण: भ्रातुः सिम्हस्य अपि श्रेयस: कल्याणस्य विषय: श्रेयोविषयः तस्मिन् श्रेयोविषये कल्याणविषये बुद्धिम् काङ्क्षता बन्धोः कल्याणमिच्छता समुद्रनृपेण अन्यदा एकस्मिन् दिवसे तामलिप्त्याम् नगर्याम् यी तस्य आहूति: आह्वानम् तदाहूतिः। तदाहूते: हेतोः तदाहूतिहेतो: तमाह्वातुम् निज: नरः सेवक: प्रैषि प्राहीयता॥१०२॥ ॐ सरलाई:- स्वानिष्टकारिण: अपि आत्मन: कनीवसो भ्रातुः सिम्हस्व कल्याणम् इच्छन् समुद्रनृपः एकस्मिन् दिने तम् भ्रातरमाहातुम् निजम् सेवकम् तामलिप्त्याम् प्राहिणोत् / / 102 // ગુજરાતી પોતાના લઘુ બાંધવ સિંહે જો કે પોતાનું અનિષ્ટ કરેલું હતું, છતાં “કોઈ પણ રીતે તેનું શ્રેય થાય તો સારું” એમ વિચારી તેનું કલ્યાણ કરવાની બુદ્ધિથી સજન સ્વભાવી સમુદ્રપાલે એક દિવસ તામલિસી નગરીમાં તેને બોલાવવા માટે પોતાના વિશ્વાસુ માણસને મોકલ્યો. 102aa. हिन्दी :- यद्यपि अपने छोटे भाई सिंह ने अपना अनिष्ट ही किया था फिर भी "किसी भी तरह से उसका कल्याण हो तो अच्छा" ऐसा ..... सोच के उसका कल्याण करने की इच्छा से सज्जन स्वभाववाले समुद्रपाल ने एक दिन तामलिप्ती नगरी मे उसको बुला लाने के लिये अपने एक विश्वासु आदमी को भेजा // 102 // मराठी :- जरी आपल्या धाकट्या भावाने सिंहाने आपले अनिष्टच केले होते तरी, "कोणत्या ही त-हेने त्याचे कल्याण झाले पाहिजे." असा विचार करून त्या सज्जन स्वभावांच्या समुद्रपाल राजाने एके दिवशी तामलिप्ती नगराहन त्याला बोलवण्यासाठी आपल्या एका विश्वास माणसाला 'तामलिप्ती' नगराला पाठविले.।। 102 / / English :- Now King Samudrapal, who always had a soft corner for his brother Sinh (who had done obnoxious and forbidding deeds) began craving for the wellbeing of his brother. So he send his trusted man to the city of Tamlipati to fetch him. 97 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust