Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेकतनाशिविरचित श्रीनामाकराजाचारितम् | इत्युक्त्या सेवकीभूतै-स्तैरेवाऽसौ परिवतः॥ स्वपुरं प्राविशत् प्राज्य-प्रवेशोत्सवपूर्वकम् // 8 // अन्यय:- इति उक्त्वा सेवकीभूतैः तै: एव परिवृत: असौ प्राज्यप्रवेशोत्सवपूर्वकं स्वपुरं प्राविशत्।।८३॥ विवरणम्:-इति एवम् उक्त्वाभाषित्वानसेवका: असेवका:। असेवका: सेवका: भूता: सेवकीभूता:तै: सेवकीभूतैः सेवकतां प्राप्तः तैः एव विवेषिनृपैः परिवृत: रुबः असौ समुद्रनृपः प्राज्य: समृद्धश्चासौ प्रवेशस्योत्सवश्व प्राज्यसमधोत्सवः। प्राज्यसमृद्धप्रवेशोत्सव: पूर्वम् यस्मिन् कर्मणि यथा स्यात् तथा प्राप्यसमृद्धप्रवेशोत्सवपूर्वकं महता उत्सवेन सह इत्यर्थः स्वपुरं प्राविशत् // 83 // * सरलार्थ:- एवमुक्त्वा सेवकीभूतैः तैः राजभिः एव परिवृत: असौ समुद्रलूपः महता उत्सवेन सह स्वपुरं प्राविशत् / / 8 / / ગુજરાતી :- આવી રીતે સેવક તરીકે પોતાને વશ થયેલ સર્વ રાજાઓ સાથે સમુદ્રપાલ રાજાએ મોટા ઉત્સવપૂર્વક પોતાના નગરમાં प्रदेशों . // 8 // र हिन्दी :- इस तरह सेवक की तरह अपने आधीन हुए उन सब राजाओं से घिरे हुए उस समुद्रपाल राजाने बडे उत्सव के साथ नगर में प्रवेश किया // 8 // मराठी :- अशारीतीने सेवक म्हणून आपल्या अधीन झालेल्या त्या राजासमवेत त्या समुद्रपाल राजाने मोठ्या उत्साहाने नगरामध्ये प्रवेश केला.11८३।। English :- Thus the King entered the city with great pomp and style surrounded by these docile Kings. . सभ्यान् सभायामाभाष्य, विसृज्य च नृपानसौ।। - सौधान्त: पूजयन् देवान्, ददर्श व्यन्तरं पुरः // 84 // अन्वयः- सभायां सभ्यान आभाष्य नृपान् विसृज्य च सौधान्त: देवान् पूजयन् असौ पुर: व्यन्तरम् ददर्श // 8 // विवरणम्:- सभायां राजपरिषदि सभायां साधव: सभ्या: तान् सभ्यान् सभासव: आभाष्य आ समन्तात् भाषित्वान् पान्तीति . नृपाः तान् नृपान् राज्ञः विसृज्य विमुच्य सौधस्य प्रासादस्य अन्त: सौधान्तःप्रासादमध्ये देवान् पूजयन् अर्चन असौ समुद्रनृपः पुरः अग्रे व्यन्तरं देवं ददर्श अद्राक्षीत् // 4 //