Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुङ्गस्त्रिविरथित श्रीनामाकराणायरितम् मराठी :- माझ्या पूर्वजांनी बांयून ठेवलेल्या जिनमंदिराची देखरेख करतांना देवद्रव्यानेच कुटुंबाचे पालनपोषण मी करीत होतो. त्यामुळे माझा पूर्ण कुटुंब नाश झाला.॥८६॥ English :- "I am a caretaker of the temple of Lord Jineshwar that was built by his ancestors. I and my family subsisted on God's money, due to which my family experienced damnation." देतद्रव्योपभोगेन, कुटुम्बस्य क्षयो भवेत् // नैमित्तिकादिति श्रुत्वा, भीत: कर्म तदत्यजम् / / 87 // अन्याय:- देवद्रव्योपभोगेन कुटुम्बस्य क्षय: भवेत् / इति नैमित्तिकात् श्रुत्वा भीत: अहं तत् कर्म अत्यजम् // 87 // विवरणम:- देवस्य द्रव्यं देवद्रव्यं / देवद्रव्यस्य उपभोग: देवद्रव्योपभोगः, तेन देवद्रव्योपभोगेन कुटुम्बस्य क्षय: विनाश: भवेत् / कुटुम्बम् विनश्यति। इति निमित्तं जानातीति नैमित्तिकः तस्मात् नैमित्तिकात् शकुनज्ञात् श्रुत्वा निशम्य भीत: अयं / प्राप्तः अहं तत् कर्म देवद्रव्योपभोगलक्षणं कर्म अत्यजम् अजहाम् // 87 // सरलार्थ:- देवव्यस्य उपभोवो न सकलं कुटुम्ब नश्यति इति निमित्तविदः मुखात् श्रुत्वा भीत: अहं देवद्रव्योपभोगम् अत्याक्षम् / / 87|| ગુજરાતી:- હવે કોઈક સમયે નિમિત્તિયાના મુખેથી સાંભળ્યું કે- “દેવદ્રવ્યનો ઉપભોગ કરવાથી કુટુંબનો નાશ થાય છે, આ પ્રમાણે સાંભળી હું ડર પામ્યો અને તેથી મેં તે કાર્ય દિવદ્રવ્યનો ઉપભોગ) કરવું છોડી દીધું.૮૭ हिन्दी :- जब एक बार किसी ज्योतिष के मुख से सुना कि, “दवद्रव्य का उपभोग करने से समस्त परिवार का नाश होता है।" तब यह सुनकर मुझे डर लगा और मैने वह काम (देवद्रव्य का उपभोग) करना छोड दिया / / 87|| मराठी :- नंतर एके दिवशी कोणत्या एका ज्योतिषाच्या तोंड्न मी ऐकले की, "देवद्रव्याचा उपभोग केल्याने कुटुंबाचा नाश होतो." हे ऐकून मला भीती वाटली आणि नंतर ते काम (देवद्रव्यांचा उपभोग) मी सोहन दिले.॥८७|| P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust