Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमकतुनमशिविरचित श्रीनामाकराजाचरितम् / श्राव्यते सुकृतं यावद्, योऽन्तकालेऽपि तावतः। निजश्रद्धानुमानेन, स तदैवाऽश्नुते फलम् // 17 // अन्वयः- य: अन्तकाले अपि यावत् सुकृतं श्राव्यते। स:निजश्रद्धानुमानेन तावत: सुकृतस्य फलम् अश्नुते॥१७॥ विवरणम्:: य: पुरुष: अन्तस्य काल अन्तकाल: तस्मिन् अन्तकाले मरणसमये यावत् यत्प्रमाणमं सुकृतम् पुण्यं श्राव्यते। सः पुरुषः निजस्य स्थस्य श्रद्धा निजश्रद्धा स्वभन्दा निजश्रद्धाया: अनुमानेन निजचानुमानेन स्वश्रद्धानुमानेन तावत: तत्प्रमाणस्य सुकृतस्य पुण्यस्य फलम् अश्नुते प्राप्नोति // 97 // सरलार्थ:- यः पुरुषः अन्तकालेऽपि यावत् सुकृतं श्राव्यते। सः निजश्रब्दानुमानेन तावत: सुकृतस्य पुण्यस्य फलमाप्नोति / / 97|| ગુજરાતી:- જે માણસને અંત વખતે પણ જેટલું સુકૃત સંભળાવાય છે તે મનુષ્ય પોતાની શ્રદ્ધાના અનુમાન કરીને તેટલા સુકૃતના ફળને તે જ વખતે પ્રાપ્ત કરે છે. છા हिन्दी :- जिस आदमी को अंत समय में जितना सुकृत सुनाया जाता है, उतने सुकृत के फल को वह आदमी अपनी श्रद्धा के अनुमान द्वारा उसी वक्त प्राप्त कर लेता है।।५।। मराठी:- ज्या माणसांना अंतिम वेळी जितके सुकृत सांगण्यात येते, तितक्या सुकृतांचे फळ त्याला आपल्या श्रद्धेनुसार त्याच वेळी प्राप्त होते.॥९७|| English: The man who during his last hour, hears about the good works that shall be done in his name, shall attain its fruit according to his faith in God and his doings. तत: श्रावयिता पश्चाद्, विधत्ते मानितम् यदि।। तदा सोऽप्यनृण: पुण्य-भाग्भवेदन्यथा न तु // 98 // * अन्वयः ततः श्रावयिता यदि मानितं पश्चात् विधत्ते तदा स: अपि अनृण: पुण्यभाग् भवेत / किन्तु न करोति चेत् अन्यथा भवेत् // 18 // ARR 92] REATERMA