Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ शीमेलतुमसूरिविरचित श्रीनामाकराजाचरितम् | English:- Having thought thus, he himself came along with the king from the mountain and vigorously tied up the enemies. But because he had limited powers, he could not stay at any other place, than his own. अतो यातास्मि तत्रैव, परं यात्राद्वयस्य मे॥ प्रत्यब्दं सुकृतम् देयं, प्रपेदे सोऽपि तद्वचः // 14 // अन्वयः. अत: अहं तत्रैव यातास्मिा पर त्वया में प्रत्यब्दं यात्राद्वयस्थ सुकृतं देयम्। सोऽपि तद्वचः प्रपेदे॥९॥ विवरणम्:- अत: अल्पबलत्वेन अन्यत्र स्थातुमशक्यत्वात् अहं तत्र एव मम निवासभूते शत्रुञ्जयगिरौ एव यातास्मि, यामि गच्छामिा परम् त्वया मे महम अब्दे अब्दे प्रत्यब्दं प्रतिवर्षम् यात्रयोः द्वयम् यात्राद्वयम् तस्य यात्राद्वयस्य बयो: यात्रयोः सुकृतं पुण्यम् देयम् / सः समुद्रनृपः अपि तस्य तद् वच: प्रपेदे स्वीचकार // 14 // सरलार्थ:- अल्पबलत्वेन अन्यत्र स्थातुमशक्तत्वात् अहं तत्र एद मम निवासस्थाने शत्रुअवपर्वते गच्छामि। परम् त्वया प्रतिवर्ष मां यात्रादयस्व पुण्यम् प्रदेवम् / सः समुद्रनपः अपि तस्य तद वचः स्वीचकार / / 14 / / ગુજરાતી:- માટે હું મારા સ્થાનકે જાઉં છું. પણ છેલ્લે મારે તમોને એટલું જણાવવાનું કે, તમારે દર વર્ષે મારા નિમિત્તે બે યાત્રાનું પુણ્ય કરવું. આ પ્રમાણે જ્યારે વ્યંતર દેવે પોતાનું સમસ્ત વૃત્તાંત રાજાને સ્પષ્ટ કહી બતાવ્યું, અને છેવટે બે યાત્રાના પુર્ણયની માગણી કરી ત્યારે રાજાએ પણ તેનું વચન માન્ય કર્યું. 194 दी :- अब मैं मेरे स्थान पर जाता है। लेकिन अन्तमें तुम्हें इतना बताता हूँ कि, हर साल मेरे निमित्त दो यात्रा का पुण्य करना। इस तरह जब व्यतर देवने अपनी पूरी कहानी राजा को कह सुनाई और अन्तमें दो यात्रा के पुण्य की मांग की, तब राजाने भी उसका वचन मान्य किया॥९॥ गराठी:- आता मी माझ्या ठिकाणी जातो. पण शेवटी तुम्हाला असं सांगतो की तुम्ही मला प्रतिवर्षी दोन यात्रेचे फळ देत रहा. वाप्रमाणे जेव्हा व्यंतरदेवाने आपला सर्व वृत्तांत राजाला सांगितला आणि शेवटी दोन यात्रेच्या पुण्याची मागणी केली, तेव्हा राजानेही त्याचे वचन मान्य केले.।।९४|| 及泰豪泰蠢蠢蕾蕾蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust