Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेकतुन शिविरचित श्रीनाशकराजाचारितम् | मराठी:- या राजाने देवपूजेत देवद्रव्याचा वापर केला ते खरोखर फारच छान केले आहे, आता मी त्याला कोणत्या तरी प्रकाराने सहाव करिन.॥९॥ English - Then he thought to himself saying that this King Samudra has spent the money wholly on' religious deeds, which is excellent, so he should, in some way or another, help him out. __ अत: सहागतेनैव,यन्त्रितास्ते मयाऽरयः॥ अल्पशक्तिः परं नाह-मन्यत्र स्थातुमीश्वरः // 13 // अन्वयः- अत: सह आगतेन एव मया ते अस्य: यन्त्रिता:। वरम् अहमल्पशक्ति: अस्मि। अत: अन्यत्र स्थातुमीश्वर: नाऽस्मि // 9 // विवरणम:- अत:शत्रुञ्जयतीर्थाद त्वया सहआगतेन मया एव ते तव अरयः शत्रव: यन्त्रिता: रुदा: बद्धाः। परन्तु अहम् अल्पाशक्ति: यस्य सः अल्पशक्ति: अस्मि अल्पबल: भवामि तस्मात् अहं मम स्थानात् अन्यत्र मत्स्थानम् परित्यज्य अन्यस्मिन् स्थाने स्थातुं ईश्वरः समर्थः क्षम: न अस्मिा॥९॥ सरलार्थ:- अतः शत्रुअवतीर्यात् तव साहाया त्वदा सह आगतेन मया एव तव अश्य: नियन्त्रिता: बदाः। किन्तु अहमल्पबल: अस्मिा तस्मात् मम स्थानम् परित्यज्य अहमन्यत्र स्थातुं समर्थ: नाऽस्मि // 93| ગુજરાતી:- એમ વિચાર કરી શ્રી શત્રુંજય તીર્થથી તારી સાથે આવી મેં તમારા શત્રુઓને દઢ બંધનોથી બાંધી લીધા હતા. પરંતુ હું અલ્પ શક્તિવાળો છું તેથી મારા સ્થાન સિવાય અન્ય સ્થાને રહેવા સમર્થ નથી. 93 हिन्दी :- ऐसा विचार कर के, शत्रुजय तीर्थ से तुम्हारे साथ चल कर मैन ही तुम्हारे शत्रुओं को दृढ - बंधनों से बांध लिया था। लेकिन मैं अल्प शक्तिशाली होने के कारण अपना स्थान छोडकर और कहीं भी रह नहीं सकता।।९३|| मराठी:- असा विचार करून शत्रुजव तीर्थापासून तुमच्या बरोबर येऊन मी स्वत:च तुमच्या शना मजबूत बंधनांनी बांधन घेतले. पण मी अल्पशक्तीशाली असून माझी जागा सोहन दुसऱ्या जागी राहू शकत नाही.।।९३|| LATERRIERRENERA