Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ . . . श्रीनरुतुबसूरिविरचित श्रीनामाकराजास्ति USDHU Er:glish :- The king then asked his men to set free all the kings who were war with him and were jealous of him and asked the reason for such an astounding incident. ते प्रोचुर्गापरं विमो, विशेष किन्तु सङ्गरे। अवध्यामहि दुर्बुद्धया, युध्यमाना: स्वयं वयम् // 8 // अन्यय:- ते प्रोचुः, वयं अपरं विशेषं न विमः। किन्तु सङ्गरे दुर्बुद्ध्या युध्यमाना: वयं स्वयं अनध्यामहि // 8 // विवरणम:- ते विद्वेषिनुपा: प्रोचुः अषन्। वयं अपरं विशेषं न विद्मः जानीमः। किन्तु सङ्गरे युद्ध वुष्टा चासौ बुद्धिश्च दुर्बुखिः, तया दुर्बुद्ध्या, युध्यमाना: युद्ध कुर्वाणा: वयं स्वयमेव अबध्यामहि // 8 // सरलार्थ:- ते विदेषिनृपा: अब्रुवन् - वयमपरं विशेषं न जानीमः। किन्तु युब दुष्टबुप्या युध्यमानाः वयं स्वयमेव अबध्यामहि बब्बाः / / 8 / / ગુજરાતી :- ત્યારે સર્વ રાજઓએ પ્રત્યુત્તર આપ્યો કે અમે આમ બનવાનું બીજું તો કોઈ વિશેષ કારણ જાણતા નથી, પરંતુ દુટિબુદ્ધિથી યુદ્ધ કરતા અમે રણાંગણમાં સ્વયં બંધાઈ ગયા છીએ 81 हिन्दी :- तब सभी राजाओने जवाब दिया, "वैसे तो हमे इस घटना का और कोई विशेष कारण मालूम नहीं है, लेकिन द्वेष बुद्धि से लडनेवाले हम स्वयं बंध गये हैं / / 81|| मराठी :- तेव्हा त्या राजांनी प्रत्युत्तर दिले, असे घडण्याचे विशेष कोणते ही कारण आम्हांला माहीत नाही, पण द्वेषबुद्धीने लढत असतांजा आम्ही स्वयं रणक्षेत्रात बांधले गेलो आहोत.।।८१।। English :- At this, the kings answered that, they did not know the reason to this astounding incident, but they were being bound on the battle-field themselves when they were carressing ill-feelings of jealousy.