Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ . * श्रीरुतुङ्गशिविरचित श्रीनाभालराजारारितम् | ગુજરાતી :- આ પ્રમાણે શ્રી શત્રુંજય તીર્થનો અદ્ભુત પ્રભાવ સાંભળીને નાભાક રાજાઓ તે ધનાઢ્ય શેઠને વિદાય કરી, શ્રી શત્રુંજય તીર્થની યાત્રાને માટે ઉત્તમ મુહૂર્ત એવડાવ્યું. 32 हिन्दी :- इस प्रकार श्रीशत्रुजयतीर्थ का माहात्म्य सुनकर नामाक राजा ने उस धनाढ्य शेठ को विदा किया और अपनी श्रीशत्रुजयतीर्थ की यात्रा के प्रयाण के लिये उत्तम मुहुर्त निकलवाया॥३२॥ मराठी:- याप्रमाणे श्रीशत्रंजवतीर्थाचे अदभुत माहात्म्य ऐकून नाभाक राजाने त्या धनाढ्य शेठची रवानगी केली, आणि स्वतः श्री शत्रुजव तीर्थाच्या यात्रेसाठी उत्तम मुहूर्त पाहण्यास सांगितले.॥३२॥ English :- Thus when King Nabhak heard the magnanimity of the mount of Satrunjay, he was overcome with feelings of excitement. He then bid farewell to Dhanadhya and proceeded to find out the most auspicious time (mahurat) for the departure, to experience this peculiar speciality of the pilgrimage mountain of Shatrunjay. wholeheartedly. लग्नक्षणे व्यतिक्रान्ते, ब्राह्मबारव्यथाथाशास। - पश्चात्तापं दधद् भूपो, द्वितीयं लग्रामग्रहीत् // 33 // अन्यय:- ब्रह्मबारव्यथावशात् लग्ग्रक्षणे व्यतिक्रान्ते पश्चात्तापं धत् भूप: मितीयं लग्नम् अग्रहीत् // 33 // विवरणम्:- ब्रह्मण: वारं ब्रह्मवारं मस्तकम् / ब्रह्मबारे मस्तके व्यथा ब्रह्मबारख्यथा। ब्रह्मबारख्यथाया: यशात ब्रम्हवारख्यथावशात् शिरोवेदनावशात् लग्रस्य शुभमुहूर्तस्य क्षण: समय: लग्रक्षण: तस्मिन् लग्रक्षणे शुभमुहूर्तसमये व्यतिक्रान्ते निर्गते पश्चात्तापं अनुतापं दधत् वधान: भुवम् पातीति भूप: नृपः, द्वितीयंलग्रं शुभमुहूर्त अग्रहीत् अगृहाता यदा यात्रानिर्गमस्य लग्रवेला समायाता तदा नृप; शिरोवेदनया व्याकुल: सआतः। तेन स नियतसमये यात्रायै निर्गन्तुमक्षामो बभूव / अत:पश्चात्तापाकुल: स: द्वितीयं लग्रमग्रहीत, इत्यर्थः॥३२॥ numaanpwe.mahityaNaulodinoidsradhalassskaisekarne