Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुजारिविरचित श्रीनामाकराजाचरितमा वगानित सरलार्य:- तीर्थमालास्तवेऽप्युक्तं अत: हे पृथ्वीश्वर। भारतस्येमा पुण्यां भूमि उत्तम मानुषं जन्म च प्राप्य विवेकिना पुरुषण चुगादिदेवस्व विशिष्टयात्रया श्रीशत्रुअववात्रया श्रिवाः फलं वामम् // 31 // છે ગજરાતી:-“તીર્થમાલાસ્તવમાં પણ છે છે માટે, પતિના આ ભારતભૂમિ તેમજ ઉત્તમ મનુષ્યજન્મ પામીને, ગાદિદેવકી આદિનાથની વિશિષ્ટ પ્રકારની યાત્રા કરીને વિવેકી અનુબોએ પોતાને પ્રાપ્ત થયેલી લક્ષ્મીનું દળ ગ્રહણ કરવું. 31 हिन्दी :- तीर्थमालास्तव में भी यही कहा गया है, इसलिये हे राजन्। भारतभूमि में उत्तम मनुष्यजन्म पाकर युगादिदेव श्री आदिनाथ की विशिष्ट प्रकार से यात्रा कर के विवेकी मनुष्यों को अपनी लक्ष्मी का फल प्राप्त करना चाहिय।।३१॥ ET मराठी:- 'तीर्थमालास्तव' वात लिहिले आहे म्हणून, हे राजन / मा भारतभूमीत उत्तम मनुष्य जन्म मिळवन युगादिदेव श्री आदिनाथप्रभंची विशिष्ट प्रकारची यात्रा करन विवेकसंपन्न मनुष्याने स्वत:ला प्रास झालेल्या लक्ष्मीचें फळ प्राप्त करून प्यावे.॥३१॥ glish :- There is even said in the sacred book, "Tirthmalastay. So as a man has attained the chef of all forms i.e. a human, so he should thank the good Lord Aadinath, by carrying out this particular and the most prominent pilgrimage in his name and discret men should come forward to use their wealth, which they have achieved, for such a religious purpose and thus procure the fruit out of it. एवं श्रुत्वानरेशोऽपि, तीर्थमाहात्म्यमद्भुतम् / / विसज्य श्रेष्ठिनं यात्रा-निमित्तं लग्रमग्रहीत् // 32 // अन्वयः- एवं अद्भुत तीर्थमाहात्म्यं श्रुत्वा नरेशः अपि बेठिन विसृज्य यात्रानिमित्तं लग्नम् अग्रहीत् // विवरणम:- एवम् इत्थम् अद्भुतमाश्चर्यकारक तीर्थस्य माहात्म्यं महिमानं तीर्थमाहात्म्यं श्रुत्वा आकर्ण्य नराणामीश: नरेश: नरेन्द्रः अपि श्रेष्ठिनं विसृज्य विमुच्य यात्राया: निमितं यात्राकृते ला शुभमुहूर्त अग्रहीत् अगृहात् // 32 // सरलार्य:- इत्यमाश्चर्यकारक शत्रुअवतीर्थमाहात्म्यं श्रुत्वा नृपः अपि श्रेठिनं विसृज्य यात्रा लामाहीत् / / 32 // 吸蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢蠢 P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust