Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ R E E श्रीमेहतुङ्गस्त्रिविरचित श्रीनामाकराणायरितम् / આ सरलार्थ:- शत्रअवतीर्ये नाजस्व नामानि गृहीत्वा जगत्प्रभो: आदिनाथस्य अधादिकामहोत्सवं कृत्वा पूजादानादिभिः सुकृतेःस निपानार्यमव्ययत् // 76 // ગુજરાતી:- નાગણીનું નામ લઈને શ્રી જિનેન્દ્રનો આઠ દિવસ અઠ્ઠાઇ બહોત્સવ કરી, યુ દાન વિગેરે સુકૃત્યો કરવામાં તે નાગઝીના નિધાનનો બચેલો અરધો ભાગ સમુદ્રપાલ રાજાએ વાપ. 76 हिन्दी :. नागश्रेष्ठी का नाम लेकर श्री जिनेन्द्र का आठ दिन का अढ़ाई महोत्सव कर पूजा, दान इत्यादि सुकृत्य करने में उस नागश्रेष्ठी के खजाने का बचा हुआ आधा हिस्सा समुद्रपाल राजाने खर्च किया||७६।। मराठी:- नागश्रेष्ठीचे नाव घेऊन, श्री जिनेन्द्राचा आठ दिवसांचा अठाई महोत्सव करून पूजा, दान इत्यादि सुकृत्य करून त्या नागश्रेष्ठीच्या खजिन्यातील उरलेला अर्धा वाटा (हिस्सा) त्या समुद्रपाल राजाने खर्च केला.||७|| English - By accepting the name of Nagashrasthi, celebrating Aththai Mahotsva of eight days of Lord Jinendra, thus the king Samudrapal spent remaining half of the wealth of Nagashreshthi in charity and pertarmirg pious deeds. सिद्धक्षेत्रामथोत्तीर्य, स्वपुरं प्राविशनृपः॥ रुद्धो राज्यासहिष्णुत्वाद्, वाणिजो दुष्टपार्थिवः // 77 / / अन्वय:- अथ सिद्धक्षेत्रात उत्तीर्य नृप: स्वपुरं प्राविशत्। वाणिज: राज्याऽसहिष्णुत्वात् दुष्टपार्थिव: रुद्रः // 77 // विवरणमः- अश अनन्तरं सिद्धं च तत् क्षेत्रश्च सिल्तक्षेत्रं, तस्मात् सिद्धक्षेत्रात् श्रीशत्रुञ्जयगिरेः उत्तीर्य नन् पातीति नृपः भूप: समुद्रपाल: स्वस्य पुरं स्वपुरं स्वनगरं प्राविशता तावत् वाणिज: वैश्यस्य राज्यस्यन सहिष्णव: राज्यासहिष्णव: राज्यासहिष्णूनां भाव: राज्यासहिष्णुत्वं तस्मात् राज्यासहिष्णुत्वात्, दुष्टाश्च ते पार्थिवाश्च खुष्टपार्थिवाः तैः पुष्टपार्थिवः दुष्टराजभिः रुखः॥७७॥ सरलार्थ:- अनन्तं सं: नृपः सिब्दक्षेत्रात उत्तीर्य यावत् स्वपुरं प्राविशत् तावत् वैश्यः राज्यं कतुं नार्हति इति मत्त्वा वैश्वस्व राज्यासहिष्णवः दुष्टाः पार्थिवाः तं नृपं अरुन्पन् / |7||