Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीरुतुझसूरिविरचित श्रीनामाकराजायरितम् नकर ગુજરાતી:- હવે સમુદ્રપાલ સિદ્ધક્ષેત્રથી ઉતરીને જેવો પોતાના નગરમાં પ્રવેશ કરતો હતો, તેવામાં તે વૈશ્ય હોવાથી તેને મળેલા રાજ્યને સહન નહીં કરનારા આસપાસના ઈર્ષાળુ દુષ્ટ રાજાઓએ તેને ઘેરી લીધો. 77 न्दी :- बाद में समुद्रपाल जैसे ही सिद्धक्षेत्र से उतरकर अपने नगर में प्रवेश करने लगा उतनेमें उस वैश्य को प्राप्त हुआराज्य सहन न करनेवाले आसपास के ईर्ष्यालु दुष्ट राजाओने घेर लिया. // 77 // मराठी :- आता सगुद्रपाल जसा ही सिरक्षेत्रातून परतून आपल्या नगरात शिरणार होता तोच त्या वैश्याला मिळालेल्या राज्याची गोष्ट सहन न करणाऱ्या जवळपासच्या ईल् िदृष्ट राजांनी त्याला येऊन घेरले.||G७|| English: After having alighted from the Siddhe-Shetra, King Samudrapal began entering his city. Just then some il-minded kings who could not bear the fact that a mere trader as Samudra had achieved a kingdom, surrounded his city. मिथ: प्रवृत्ते युद्धेऽथ, भन्नां वीक्ष्य निजां चमूम् / / श्रीसमुद्रनृपो यावत्, किंकर्तव्यजडोऽजानि।।७८॥ र अन्यय:- अथ मिथ: युद्धे प्रवृत्ते निजां चमू भनां वीक्ष्य श्रीसमुद्रमत्तः नृपः यावत् किंकर्तव्यताजड: अजनि // 78 // विवरणम्:- अथ अनन्तरं मिथ: परस्परं युद्धे प्रवृत्ते सति निजां स्वाम् चv सेना भनां विच्छिन्नां वीक्ष्य दृष्टा श्रीसमुद्रदत्तः नृपः भूप:यावत् किंकर्तव्य यस्य सः किर्तव्यः। किर्तव्यस्य भावः किङ्कर्तव्यत। किर्तव्यतायां जड: मुग्धः अजनि अजायता यक्षा बयो: सैन्ययोः युद्ध प्राधर्तत तदा तस्मिन् युद्ध स्वं सैन्यं भग्नं वीक्ष्य श्रीसमुद्रनृपः किर्तव्यतामूढः समजनि।।७८॥ सरलार्थ:- अनन्तरं अन्योन्य वुद्ध प्रवृत्ते सति निजं सैन्यं भन्नमवलोक्य श्री समुद्रनृपः अधुना किं - कर्तव्यमित्यत्र यावत् विमूढः अअनि // 78 // अ SAREEEEEEEEEEEETA P.P.AC..Gunratnasuri M.S. Jun Gun Aaradhak Trust