Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * श्रीभरुतुङ्ग त्रिविरचित धीना आकराजारारितम् विवरणमः-स: समुद्रपाल: नृपः तत्र श्रीशत्रुअयगिरी सिद्धान्ते समये भाषिता: सिद्धान्तभाषिता::गिखान्तभाषिते: आगमकथितः स्नात्रं स्नानं आदौ येषां ते स्नात्रादयः। स्नात्रावयश्च ते सप्नवशच स्नानादिसप्तदश, तैः स्नात्राधिसमदशभिः भेदः प्रकारैः जिनानामीशिता जिनेशिता। आदिश्चासौ जिनेशिता च आदिजिनेशिता, तस्य आदिजिनेशितः आदिनाथस्य ऋषभदेवस्य पूजा अर्चा सूत्रयामास रचयामास // 74 // सरलार्थ:- सः समुद्रपाल: तत्र श्री शत्रुञ्जयगिरो सिदान्तेऽभिहितेः स्नात्रादि सप्नदशमिः प्रकारैःआदिनाथस्य पूजां रचयामासा|७४|| ગુજરાતી:- તે પર્વત ઉપર વિરાજમાન પ્રભુશ્રી આદીશ્વર જિનેન્દ્રની સિદ્ધાંતમાં પ્રસ્થાપેલા સ્નાત્ર વિગેરે સ્ટારભાદે પૂજા કરી. 174 हिन्दी :- उस पर्वत उपर विराजमान प्रभु श्री आदिनाथ जिनेन्द्र की सिद्धांत में कही हुई स्नात्र इत्यादिक सत्रह प्रकार से पूजा का मराठी :- त्या पर्वतावर विराजमान असलेल्या प्रभु श्री आदिनाथ जिनेन्द्राची सिद्धांतमध्ये सांगितलेली स्नात्र इत्यादि सतरा प्रकारांची पूजा केली.||७४|| English :- Having climbed the mountain, the king worshipped Lord Jinendra devoutly, performed the Snatra puja, as it is mentioned in the holy books and also performed the seventeen types of pujas. महापूजाध्वाजारोपा-दिषु कृत्येष्वासी तथा।। ददी दानं यथा श्यामो, जो मेघोऽणि लज्नया॥७॥ आन्याया:- असी महापूजाध्वजारोपादिषु कृत्येषु कार्येषु तथा दानं ददौ यथा मेघः अपि लज्नया श्याम: जशे // 7 // शिक्षारणम्:- असौ समुद्रपाल: नृप: महती चासौ पूजा च महापूजा। ध्वजस्य आरोप: ध्याजारोपः। महापूजाच ध्वाजारोपश्च महापूजाध्वजारोपौ। महापूजाध्वजारोपौ आदौ येषां तानि, महापूजाध्वजारोपादीनि, तेषु महापूजाध्वजारोपादिषु कृत्येषु कार्येषु तथा तेन प्रकारेण दानं ददौ यथाऽनवरतं वर्ष मेघ: अपि (जलंदानं कुर्वन् मेघ: अपि) लज्नया श्याम: कृष्णवर्ण: जज्ञे बभूव // 7 // सरलार्थ:- असो समुद्रपाल: श्री शत्रुअवतीर्थे महापूजाध्वजारोपणादिकृत्येषु तथा भृशं दानं ददौ यथाऽनवरतं जलदानं कुर्वमपि -