Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीतुन्न रिविरचित झीनामाकराजाकरितम् / राज्यकार्याणि कृत्वाऽह-स्प्रितयेन स सैन्ययुक।। श्राब्ट्या महत्याऽध्यारोहत्, श्रीशत्रुआयपर्वतम् / / 73 // अन्वयः- अहस्त्रितयेन राज्यकार्याणि कृत्या स: सैन्ययुक्महत्या प्राध्या श्री शत्रुअयपर्वतम् अध्यारोत // 73 // विवरणम:- अल्लां दिनानां त्रितयं अहस्त्रितयं विनत्रयं तेन अहस्थितगेन दिनत्रयेण राज्यस्य कार्याणि राज्यकार्याणि कृत्वा स: समुद्रपाल: सैन्येन युज्यतेऽसौ सैन्ययुक सैन्यसहित: महत्या प्राध्या महता वैभवेन श्री शत्रुभयपर्वत श्री शभ भयगिरि अध्यारोहत् आरोहत् // 73 // सरलार्थ:- तत: दिनप्रवेण सर्वाणि राज्यकार्याणि कृत्वा सः समुद्रपाल: सैन्येन सह महता वैभवेन श्री शत्रुअवगिरिअप्यारोहत् // 7 // ગુજરાતી:-ત્રણ દિવસમાં તમામ રાજ્યકાર્ય આટોપી, તે સમુદ્રપાલ રાજા પોતાના યુક્ત ઓટી ઋદ્ધિ સહિત તીર્થાધિરાજ , - શ્રી શત્રુંજય પર્વત પર ચડ્યો. हिन्दी :- उसके बाद तीन दिनों में ही राजकाज समेटकर, वह समुद्रपाल राजा अपने सैन्यसहित बड़े ठानबाटसे तीर्थाधिरान श्री शत्रुजय पर्वत पर चढ७३|| मराठी:- नंतर तीन दिवसात राज्यकारभाराचा बंदोबस्त करुन,तो समुद्रपाल राजा आपल्या सैन्याबरोबर मोठ्या थाटाने तीर्धाषिराज, श्री शश्रृंजय पर्वतावर चढला.||७|| English :- In 3 days completing all his royal matters the king Samudrapal began climbing the mountain of Satrunjay, with great splendour and granduer, along with his army. स्नानाविसप्तदशभिर्भेदैः सिद्धान्तभाषितैः॥ स तत्र सूत्रयामास पूजामाविजिनेशितुः॥७४॥ अन्वय:- स तत्र सिधान्तभापित: स्नात्रादिसप्तदशभिः भेदैः आधिजिनेशितुः पूजां सूत्रयामास // 鐵風齋濤簽審審審蠢蠢蠢事蠢蠢蠢蠢蠢蠢蠢蠢 P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trust