Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ | श्रीमेरुतुङ्गशिविरचित श्रीनामाकराजाचरितम् E RRY feel that the whole universe was filled with the sounds of the drumbeats. It all seemed so very enchanting. विलसत्तोरणं प्रोच्चापताकं प्रेक्ष्यानाटकम् // 'वणाम्भ:सिक्तभूपीठव्यक्तस्वास्तिकसङ्कुलम् // 79 // अन्यथ:- विलसत्तोरणं प्रोच्चपताकं प्रेक्ष्यनाटकं, वर्णाम्भ:सिक्तभूपीठव्यक्तस्वस्तिक सङ्कलं पुरं प्राविशत्॥ विवरण:- विलसन्ति तोरणानि यस्मिन् तद् विलसत्तोरणं, प्रकर्षण उच्चा: प्रोच्चा: पताका: ध्वजा: यस्मिन् तत् प्रोच्चपताक, लेक्षितु योग्यानि प्रेक्ष्याणि प्रेक्षणीयानि नाटकानि यस्मिन् तत् प्रेक्ष्यनाटकं, विविधवर्णै: अम्भोभि: जलैः सिक्तमार्टीकृतं थद् शुषः पीठं भूपीठं तस्मिन्, व्यक्तानि स्पष्टानि च तानि स्वस्तिकानि च व्यक्तस्वस्तिकानि तै: सङ्खलं व्यासं पुरं प्राविशद // 7 // सरलार्ष:- समुद्रपालभूपाल: यस्मिन् तोरणानि विलसन्ति, प्रोच्चा: पताका: स्फुरन्ति, प्रेक्षणीयानि नाटकानि प्रचलन्ति, विविषवर्णैः सुगन्धिभिः जलैः सिक्ते भूपृष्ठे स्पष्टानि स्वस्तिकानि सन्ति तादृशं पुरं प्राविशत् / / ગુજરાતી :- વિવિધ રંગના તોરણોથી રમણીય, ગગનમંડળમાં ફિરકી રહેલી ઉચ્ચ પતાકાઓયુક્ત, દર્શનીય મનોહર નાટકો સહિત, અનેક રંગના સુગંધી જલથી સિંચાતી પૃથ્વી પીઠિકા ઉપર સ્પષ્ટ જણાતા સાથીયાઓથી વ્યાસ- 71 हिन्दी :- तरह तरह के रंगों के तोरणों से सुशोभित गगन मंडल में फहराती हुई पताकाओं से युक्त, दर्शनीय नाटकोसहित, अनेक रंगो के सुगंधित जल से छिडकी हुई पृथ्वी पीठिका के ऊपर स्पष्ट दिखनेवाले स्वस्तिकों से व्याप्त,॥७०॥ मराठी :- विविध रंगांच्या तोरणांनी सुंदर गगन मंडलात फहकून राहिलेल्या पताकांनी युक्त, दर्शनीय मनोहर नाटकांनी युक्त, नाना रंगांच्या जलाने सिंचन केलेल्या पृथ्वीपीठिकेवर स्पष्ट उमटलेल्या स्वस्तिक चिन्हांनी व्याप्त.||७१|| English :- The canopy, that was raised for the ceremony was emblished with multi-coloured festoons. The flags that were hoisted seemed to be fluttering, high up in the sky. There were melodramas worth KEERTIES THERE P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust