Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ * श्रीमस्तुणप्रिविशित श्रीमालालाजायचरितम्या चातुरङ्गयामधारयिचिमाविलसत्याथाः / / লুলিত্মর্যমত্মত্যঙঅন্যঃ 05305 आन्धयः- अतुरजचमूचारविचित्राविलसत्पथः, राज्यतूर्यध्यानपूर्यमाणाहमाण्ड मण्डप: समुद्रपालभूपानः // 7 // विवरणम:- चत्वारि अङ्गानि यस्याः साचतुरजा धतुजा चासौ चमू: सेना च चतुरखाचमूः। चतुरजचम्बा: चार: गति: पातुचमचारः। शतरजचंचारेण विचित्र: अखिल: सर्वःसन्न चाऽसौ पन्थाः च सत्पथ: यस्य सः चतुरजचमूजाविचित्राग्विालमत्पधः चतुरसेनायाः मधुरेण चारेण गत्या यस्य अखिल: सन्मार्ग: विचित्रीकृत: अस्ति सः, राज्यस्य तूर्याणि मनानाधानि राज्यतूर्याणिा राज्यतूर्याणी ध्यान: ध्वनिभिः पूर्यमाण: प्रियमाण: ग्रहमाण्डं एव मण्डप: यस्य सः राज्यतूर्यध्यानपूर्यमाण बहमाण्डमण्डप: समुद्रपालभूपालः॥ सरलार्थ:- चतुझसेनायाः मनोहरगत्या वस्थ अरिवल: सन्मार्ग: विचित्रः अभवत्। तथा राज्यस्य मजलवायप्वनिभिः यस्व ब्रहमाण्डगठप: पूर्वते स्मास: समुद्रपालभूपालः |Goil ગુજરાતી :- ચાતુરંગી સોનાની અંદર અંદ અનોહર ગતિથી સારા સુંદર માર્ગ જેગો ચિત્રિત કરેલો છે, અને વીજળીની વર્જિ-કાના અષાર નિષથી બ્રહ્માંડરૂપી મંડપ જેણે ભરી દીધો છે એવા સમુદ્રપાલ ૨ાજ- 070. हिन्दी :- चतुरंगी सेना की मंद मंद मनोहर गति से विचित्र किया है सुंदर मार्ग जिसने और राज्य के वाद्यों के मधुर ध्वनि से भर दिया है ब्रमाण्डरूपी मेडप जिसने ऐसे उस समुद्रपाल राजाने,७०॥ मराठी :- तसेच चतुरंगी सेनेच्या मंदमंद गतीने विचित्र केला आहे समवा सुंदर मार्ग ज्याने, राजकीव वाजिञ्यांच्या मधुर आवाजाने भरून टाकला आहे ब्रह्माण्डरूपी मंडप ज्याने, अशा त्या समुद्रपाल राजाने,1GoI) English:- The army consisting of horses, elephants, chariots and infantry was parading behind with the slow soothing beat of the drums that made the roads look so very different. Even the dusty mails seemed so beautiful, with the army parading, all at once, in the same rhythm. The whole campy that was raised for the ceremony was filled with the sounds of these drumbeats, which made one पूवल 26 : Shraseup auntinAmartal