Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमेकतुमसूरिविरचितशीनामाकराजाच्चरितम् city and he sat for taking his food, meam while In that city, the king who had no children dieds five devine souls were thereby'mantras, they came there and gave lion a kingdom with great joy. गजारुढ: सितच्छत्रशाली चामरवीजित:॥ अन्वीयामान: पूर्लोकः, स्तूयमानः कवीश्वरः // 6 // अन्धयः- गजारुढ: सितच्छत्रशाली चामरयीजित: पूर्लोकः अन्वीयमान: कवीश्वरैः स्तूयमान: - समुद्रपालभूपालः // 19 // * विवरणम्:- गजमारूढ: गजारूढः गजोपविष्टः, सितम् श्वेतम् च तत् छत्रम् च सितच्छत्रमा सितच्छत्रेण शालतेऽसौ सितछपशाली श्वेतातपत्रशाली, चामराभ्याम् वीजित: चामरवीजित: पुर: लोका: पूर्लोकाः तैः पूर्लोकै: नगरवासिभि: जनैः अन्धीयमानः अनुगम्यमानः, कवीनाम् ईश्वरा: कवीश्वरा: तै: कवीश्वरैः कविश्रेष्ठैः स्तूयमान: - समुद्रपालभूपालः॥१९॥ सरलार्थ:- गजोपविष्टः श्वेतच्छत्रधारी, चामराभ्याम् वीजितः, नागरिकजनै: अनुगम्यमान: कविश्रेष्ठः च स्त्वमान: समुद्रपालभूपालः // 69 / / ગુજરાતી:- પછી શ્રેષ્ઠ હસ્તી પર આરુઢ થયેલ, જેત છત્રથી શોભાયમાન, ચામરો વડે વીંજાતા, જેની પાછળ નગરના પ્રતિષ્ઠિત લોકો રસાલી રહ્યા છે, અને કવીશ્વરો વડે સ્તુતિ કરાતા-૬૯ हिन्दी :- उसके बाद श्रेष्ठ हाथी पर बैठा हुआ, श्वेत छबो से सुशोभित, चामरों द्वारा विझता हुआ, जिसके पीछे नगर के प्रतिष्ठित लोग चल रहे है, ऐसा कवीश्वरों के द्वारा स्तुति किये जानेवाला||६९।। मराठी :- तदनंतर श्रेष्ठ हत्तीवर बसलेला, वरून श्वेत छत्राने सुशोभित, ज्याच्यावर चामर ढाळले जात आहेत. ज्याच्यामागो शहरांचे __ प्रतिष्ठित लोक चालत आहे, असा व ज्यांची कवीश्वर स्तुति करतात असा।।६९|| English :- Samudra was seated on an auspicious elephant with the royal umberalla chhatra above hin, and was fanned chamararound with dignified celebrities walking behind him and the Poets singing out pslams of praise in his name, 黨政籌蕾蕾蠢蠢蠢蠢蠢e]蠢蠢蠢蠢蠢蠢蠢蠢蠢 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust