Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेरुतुङ्गशिविरचित श्रीनामाकराजाचरितम् | विकरमव्यः- अब राशा विमोचनात अनन्तरं साथ गुणित: उत्साहः यस्य सः शिगुणिलोत्साहः समुन्द्रः अन्यता मुहूर्त मुहून्तान्तर लग्रान्सरं आदाय गहीत्वा स्वस्थ कुटुम्ब स्थाबुटुम्बई। स्वकुटुम्बेन खुज्यत्वेऽसौ स्वकुटुम्बशुक्र स्वाकुटुम्बन सार्थ छतं शीघ्रतरं यात्रार्थ यात्रायै प्रास्थिता प्रातिष्ठत निर्गतः // 66 // सरलार्य:- अथ अनन्तरं द्विगुणितोत्साह- समुद्रः अन्यत् मुहूर्तमादाय शीग्रतरं स्वकुटुम्बेन सह यात्रार्थ प्रस्थितः // 66 // ગુજરાતી - આ સાથે રાજીનું સન્માન પામવાથી બમણો ઉત્સાહહિના થયેલા સમુદ્ર નિિિજaણ બીજું ઉત્તાબા હૂર્ત કઢાવી પાનીના ટુંબ સહિના યાત્રાનો થાટે શી પ્રયાણ કર્યું. 66 हिन्दी: इस प्रकार राजा से सन्मान पाकर दुगुने उत्साह से उस समुद्र ने ज्योतिषी के पास दुसरा उत्तम मुहर्त निकलवाया और आपने कुटम्बीजनों के साथ यात्रा के लिये शीघ्रा प्रायाण किया॥६६॥ मराठी:- मा राजाकन सन्मानित झाल्यामुळे टुप्पट उत्साहाने त्या समुद्राने ज्योतिषाकडून दुममा मुहूर्त काढला आणि आपल्या कुटुंबासहित तीर्थयात्रेसाठी सत्वर नियाला. 6.00 English :- In this way, after getting honour from the king increased double enthusiasin, Samudra got another best auspicious time (maharaf, from Nimitza, he immediately started departure for his pilgrimage. चतुर्मियोंजनरर्याक्, श्रीशत्रुञ्जयतीर्थतः॥ यावद् शुभकते सरस्तीरे, श्रीकाञ्चनापुरेपुरे // 67 // तनापुन्ने यते भूपे, तावद् मन्त्राशिवासितैः / / आगत्य पाश्मभिर्दिव्यैः राज्य तस्मै व्हये सुद्धा // 68 // अन्वयः- श्री शत्रुजयतीर्थत: चतुर्षि: योजनै: अर्वाक् श्रीकाश्चनपुरे पुरे सहस्तरियावत् अभवत्ते तावत् इति अग्रिमेण सम्बन्धी तावत् तत्र अपुत्रे भूपे मृते मन्त्राधिवासितैः पञ्चभिः दिव्यैः तत्र आपल्या भुक्ष तस्मै राज्यं ददौ // 6 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust