Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ मलाएर श्रीमतसपिविजित राजाचारिता માં 5 सरलार्य:- बदा द्वितीयः साक्षणः समावात: तदा तृपस्य ज्येष्ठपुत्रः अकस्मात् ममुत्पत्रव्यथाकुल: समजावता तेन स लक्षणः अपि ___व्यतिक्रान्तः। अतः सः तृतीवं लग गृहीतवान / / 34|| ગુજરાતી:- તે બીઝ વખતે જેવડાવેલા જીતનો દિવસ આવતાં તેના મોટા પુત્રને અકસ્માત વ્યથા ઉત્પન્ન થવાથી તે બીજું મુહૂર્ત પણ ગયું. તારે રાજએ જ્યોતિષીઓ પાસે ત્રીજું મુહૂર્ત કઢાવ્યું.૩૪. हिन्दी :- जब दूसरी बार मुहुर्त का दिन आया तब उसके बडे पुत्र को यकायक व्यथा उत्पन्न होने से वह मुहर्त भी निकल गया तब राजाने ज्योतिषीओं से तीसरा मुहूर्त निकलवाया॥३४॥ मराठी :- दुसऱ्या मुहूर्ताच्या दिवशी आपल्या मोठया पुत्राला एकाएकी आजार उत्पन्न झाल्याने तो दुसरा मुहूर्त सुद्धा नियून गेला. मग राजाने ज्योतिष्यांना तिसरा मुहूर्त पाहण्यास सांगितले.॥३४॥ English :- But when that day dawned, the King's eldest son, had a sudden anguish and throe within himself which compelled the King to postpone his pilgrimage again. He thus called for the third time, the auspicious time (mahurat) for his departure. पट्टदेवीमहाकष्टाज्मातस्तस्याप्यतिक्रमः। स्वचक्रशङ्कया लग्नमत्यगात् तुर्यमप्यथ॥३५॥ अन्वय:- पट्टदेवीमहाकष्टात् तस्य अपि अतिक्रमः जातः। अथ स्वचक्रशङ्कया तुर्य लममपि अत्यगात् // 35 // विवरणमः- यवा तृतीयःलग्रक्षण: समायातः तदापढेऽभिषिक्ता देवीपट्टदेवीपट्टराशा पट्टदेव्याः महतच तत्कष्टश्चमहाकष्टं महाव्याधिः, तस्मात् पट्टदेवीमहाकदात् पट्टरायाः महाव्यातस्य तृतीयलग्रक्षणस्यापि अतिक्रमः सजातः। राजा यात्रार्थ गन्तं नाशक्नोत् / अतः नृपःचतुर्यलयमावदात्।यवाच चतुर्थलग्रक्षण: समागतः तवा स्वस्य चक्रे देशे सैन्यादिविप्लवशङ्का समजायत / तया शड्या स: गन्तुं न प्रामवता तेन तुर्यमपि चतुर्थमपि लाग्नं अत्यगात् अत्यक्रामत् // 35 // सरलार्थ:- तृतीचे लक्षणे समावाते पट्टदेव्या: महाकटं जातम् / अत: तस्याप्यतिक्रमः अभूता चतुर्ये लाक्षणे स्वदेशे सैन्यादिविप्लवशवा प्रादुर्भूता। तेन मलामपि अतिकान्तम् / राजा वात्रार्य गन्तुं नाऽशक्नोत् // 35 // *** * ** * *