Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ FREE श्रीनेलतुझारिविरस्थित श्रीनामाकराजाचरितम् | ARREE विवाह्यते // 49 // ગુજરાતી:- આ કન્યા વરને યોગ્ય થઈ છે, પરંતુ અત્યાર સુધી ધન વિના તેનું લગ્ન કર્યું નથી, પણ હવે ધનની પ્રાપ્તિ થવાથી તેનો મહોત્સવપૂર્વક વિવાહ કરીએu૪૯યા हिन्दी :- "यह कन्या विवाह के योग्य हो गई है, लेकिन अभी तक उसकी शादी नहीं हो सकी। लेकिन अब धन प्राप्त हो जाने से बडी धूमधाम से उसकी शादी करें।"॥४९|| मराठी :- "ही कन्या लग्नाच्या योग्य झाली आहे तरी आजपर्यंत तिचे लग्न होऊ शकले नाही. पण आता अनायासे इतले धन मिळाल्याने आपण मोठ्या थाटाने तिचे लग्न करू.' English :- He said that the girl has come of age and has been riped to get married. So they should wed her off, with great pomp and style, with the new. found wealth. दध्यौ समुद्रः श्रुत्वेति, स्वभावाद् दुष्टधीरसौ। भार्यया प्रेरितो जातो, वात्येरितकृशानुवत् // 50 // अन्वयः- इति श्रुत्वा समुद्र: दध्यौ। असौ स्वभावात् एव दुष्टधी: अस्ति। भार्यया प्रेरित: वात्येरितकृशानुवत् जातः॥५०॥ विवरणम्:- इति एवम् सिंहवचनं श्रुत्वा समुद्रः दध्यौ चिन्तयामासा असौ सिंह: स्वभावात् एव जन्मन: प्रभृति एव दुष्टा धी: यस्य स:दष्टधी: दद्धिः अस्तिा भार्यया पत्न्या प्रेरित: नुन्न: वातानां समूह: वात्या। वात्यया प्रेरित: वात्याप्रेरितः। वात्याप्रेरितश्चासौ कृशानु: अनि:च वात्याप्रेरितकृशानु: वातसमूहेन प्रेरिताग्रिः इव जातः। यथा वात्याप्रेरित: अग्रिः वृद्धि गच्छति तथा भार्यया प्रेरितस्यास्य दुष्टबुद्धिः भृशमवर्धत // 50 // PP.AC.Gunratnasuri. M.S. Jun Gun Aaradhak Trust