Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ भीमेरुतुजत्रिविरचित श्रीनाआकराजाचरितम् E N T S છે वरणम:- चैत्यस्य मन्दिरस्य द्रव्यं चैत्यद्रव्यम् / चैत्यद्रव्यस्य विनाश: तस्मिन् चैत्यद्रव्यविनाशे, ऋषे: मुने: घात:, तस्मिन् ऋषिघाते मुनिघाते, प्रवचनस्यशास्त्रस्य उद्घाते विरुद्धप्ररूपणे, सम्यते: साधो: चतुर्थव्रतस्य ब्रह्मचर्यस्य भङ्गः, विनाश: तस्मिन् सम्यतिचतुर्थभङ्गेसाधो: ब्रह्मचर्यविनाशेच कृते सति बोधे:लाभ: बोधिलाभः,तस्य बोधिलाभस्य: सम्यक्त्यस्य मूले एव अग्निः, पतति सम्यक्त्वं विनश्यतीत्यर्थः॥५५॥ सरलार्थ:- चैत्यद्रव्यस्य विनाशे, ऋषे: याते, शास्त्रविरुब्प्ररूपणे, सायो: ब्रह्मचर्यव्रतस्य भङ्गे च कृते बोपिलाभस्य म्ले एवाणिः पतति। सम्यक्त्वं विनश्यति / / 55|| ગુજરાતી:- ચેતના દ્રવ્યનો વિનાશ કરવાથી, ગષિનો ઘાત કરવાથી, શાસ્ત્ર વિરુદ્ધ પ્રરૂપણા કરવાથી, તેમજ સંયતિના ચતુર્થ વ્રતનો ભંગ કરવાથી, સમજ્યના મૂળમાં જ અગ્નિ પડે છે, અર્થાત્ સમજ્યનાશ પામે છે. પપા हिन्दी:- "जैन सिद्धान्त में भी कहते हैं कि चैत्य के द्रव्य का विनाश करने से, ऋषि की हत्या करने से, शास्त्रविरुद्ध प्ररुपणा करने से वैसे ही संयमशील साधु के चतुर्थ व्रत का भंग करने से सम्यक्त्व नष्ट हो जाता है।"॥५५॥ . चैत्याच्या द्रव्याचा विनाश करण्याने, ऋषींचा घात करण्याने, शास्त्रविरुद्ध प्ररूपणा करण्याने तसेच संयमशील सायच्या चतुर्थ व्रताचा भंग करण्याने सम्यक्त्वाच्या मुळांमध्येच आग लागते अर्थात् सम्यक्त्व नष्ट होते.||५|| English :- It is even said that the man who uses God's money, or murders a monk, or speaks against the teachings of the jain religion or the one who impells a restrained monk to break his fourth P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust