Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुजशिविरसित श्रीनामाकराजाचरितम् गर्भे यस्य तत् उक्तिगर्भ वचनयुतं पत्रं तेन निधिना साकं दृष्टा ज्येष्ठः समुद्रः इति वक्ष्यमाणरूपं वचनं अभाषत अवदत् // 47 // सरलार्थ:- नागगोष्ठिकेन इदं देवद्रव्यं निपीकृत्व - भूमौ स्थापितमस्ति। इति उक्तिगर्भ वचनयुतं पत्रं तेन निपिना साकं राष्ट्या ज्येष्ठः समुद्रः इति वक्ष्यमाणरूपं वचनमब्रवीत् / / 47|| ગુજરાતી:- તથા તેની સાથે એક પત્રનીકળ્યો. તેમા આ પ્રમાણે લખ્યું હતું કે- “આ ધન નાગ નામના કુટુંબ દેવદ્રવ્ય તરીકે દાદ છે.' એ પત્ર વાંચીને જેક જાતા સમુદ્ર પોતાનો અભિપ્રાય જાહેર કર્યો કે૪૭ના हिन्दी :- और उसके साथ एक खत निकला, उसमें ऐसा लिखा था कि, "यह खजाना नाग नाम के कुटुम्ब ने देवद्रव्य के रूप में गाता है।" इसप्रकार के पत्र को पढकर बडे भाई समुद्रने अपना अभिप्राय दिया कि,॥४७॥ मराठी:- आणि त्याच्यासोबत एक पत्र ही मिळाले. त्यामध्ये असे लिहिले होते की, हे 'देवद्रव्य आहे. नाग नावाच्या कुटुंब प्रमुखाने जमिनीत खजिन्याच्या रूपाने गाह्न ठेवले आहे. हे पत्र वाचून मोठा भाऊ समुद्र असे म्हणाला की,॥४७|| English - They also found a letter along with the pot which said that, the pot belonged to a certain family named Nag, who had buried the pot as a treasure and it was labelled as God's money (Devdraivya). At this the elder brother Samudra bought out his tenet (opinion). गत्वा शत्रुअये नाग-श्रेयसे दीयतेहावः / / श्रुत्वेति जायया नुन्न: कनीयानित्यवोचत // 48 // अन्वयः- शत्रुक्षयं गत्वा अव: नागश्रेयसे दीयते। इति श्रुत्वा जायया नुन्न: कनीयान् इति अवोचत् // 48 // विवरणम्:-शत्रुजये तीर्थे गत्वा अव: देवव्रव्यमनागस्य नागगोष्ठिकस्य श्रेय: नागश्रेयः तस्मै नागश्रेयसे नागकल्याणाय दीयते। इति एवं वचनं श्रुत्वा जायया भार्यया नुन्नःप्रेरित: कनीयान् भ्राता सिंह.इति वक्ष्यमाणम् अवोचत अब्रवीत् // 48 // NEERIT7] * P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust