Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुङ्गस्टिविरजित श्रीनामाकशजायरितम् REET ગુજરાતી:- ત્રીજી વખત જોવડાવેલા મુહૂર્તનો દિવસ આવતાં પોતાની પટરાણીને અકસ્માત મહાવ્યાધિ ઉત્પન્ન થવાથી તે દિવસે પણ રાજા નીકળી શક્યો નહીં. ત્યારે ફરીથી ચોથી વખત નાભાક રાજાએ મુહૂર્ત જેવડાવ્યું પણ તે મુહૂર્ત આવતાં પોતાના સૈન્યમાં તથા દેશમાં બળવો જાગવાની શંકાથી તે વખતે પણ રાજા શ્રી શત્રુંજય તીર્થની યાત્રા કરવા માટે નીકળી શક્યો નહીં, અને ચોથું મુહૂર્ત પણ વ્યતીત થઈ ગયું..૩૫માં हिन्दी :- जब तीसरी बार मुहूर्त का दिन आया तब पट्टराणी को यकायक दर्द उठने से उस दिन भी राजा निकल न सका। चौथी बार अपने सैन्य में और देश में बगावत की स्थिति उत्पन्न होने की आशंका से वह यात्रा के लिये न निकल सका, और चौथा मुहूर्त भी निकल गया||३५|| मराठी :- तिसऱ्या वेळी मुहर्ताच्या दिवशी पट्टराणीला एकाएकी आजार झाल्याने तो निए शकला नाही, तर चौथ्या मुहूर्ताच्या दिवशी सैन्यात व देशात द्रोह होण्याची स्थिती निर्माण झाल्याने तो जाऊ शकला नाही, चौथा मुहूर्त सुदा निघून गेला.॥३५॥ English :- But unfortunately when that day arose, his chief queen fell great sick, he thus had to call for the fourth auspicious time (mahurat). But when the fourth auspicious time grew light (dawned) ge yet the fear (doubt) about there arose a sudden aggression between the army and the state, which again made King Nabhak to postpone his voyage for the fouth time. अहो! पापीममात्मेति, निन्दन् स्यं पाञ्चार्म नृपः / / मुहूर्तमाददे तच्च परचक्रभयाद् गतम् // 36 // अन्वयः- अहो। मम आत्मा पापी इति स्वं निन्दन् नृपः पञ्चमं मुहूतं आवदे। तत् च परचक्रभयात् गतम् // 36 // विवरणम:- यदाच शत्रुअययात्रार्थ निश्चिता: चत्वारोऽपि लगक्षणा: व्यर्थतया अतिक्रान्ता: तवा अहो। मम आत्मा पापी वर्तते येन यात्रायां विघ्नाः आयान्ति इति स्वं आत्मानं निन्दन नृपः पश्चम मुहूर्तमाद। अग्राहा परं तदपि परचक्रभयात् परेषां नृपाणां सैन्याक्रमणभयात् गतं अतिक्रान्तम् // 36 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust