Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ T HE भीमरुतुजरिविरचित कोकराजाकरितम् E EEE सरलार्थ:- ततः भक्तिभाक् नृपः परिवारेण सह वनं गतः। गुरून चतुर्ज्ञाननिपीन ज्ञात्वा तान् वन्दित्वा अन्तरायाणां हेतून पप्रच्छा ગજરાતી:-તાર બાદ રાજા પોતાના કુટુંબ પરિવાર સહિત અનંત ભકિતવડે ઉલ્લાસિત ચિત્તવાન થઈ ઉધાનમાં ગયો, ત્યાં જઈ ગુરમહારાજને વિધિપૂર્વક વંદન કરી તેમને ચાર શાનના નિધિ જાણી પોતાના અંતરાયનું કારણ પૂછ.૩૯ हिन्दी :- उसके बाद राजा अपने परिवारसहित अत्यंत भक्ति से हर्षित होकर उधानमें गया, वहाँ गुरुमहाराज को प्रणाम कर के उनको चारों ज्ञान के निधि जानकर, अपने अन्तरायों का कारण पूछा.॥३९॥ T मराठी:- मंतर तो राजा आपल्या कुटुंबासह अत्यंत भवतीने उल्लसित होऊन बागेत गेला, आणि चारही ज्ञानाचे निपि असे गुरुमहाराजांना नमस्कार करून आपल्या विप्नांचे कारण विचारले.॥३९|| English - Then the king along with his family went to meet the honourable ascetic, with feelings of veneration and bliss. Having paid obiesance to the ascetic and acknowledging the ascetic's four treasures of knowledge, asked him about the reason for all these interuptions. Note : 1) Matigyan - Knowledge received through the five senses and the mind. 2) Shrutgyan - Knowledge received by the sense of sight and hearing. 3) Avdhigyan - Knowledge received without the use of the five senses. 4) ManParyavGyan - The ability to read the mind of any living being. गुरवो मनसा सीमन्धरस्वामिजिनं ततः॥ नत्वाऽप्राक्षुरथ स्वाम्यप्यूचे तन्मनसाऽखिलम्॥४०॥ सत: गुरवः मनसा सीमन्धरस्वामिजिनं नत्या अप्राक्षुः। अथ स्वामी अपि तद् अखिल मनसा ऊचे॥४०॥ रणयः ततः तदनन्तरं गुरवः श्रीयुगन्धरसूरयः मनसावा सीमन्धरस्वामी एव जिन: सीमन्धरस्वामिजिनः,तं सीमन्धरस्वामिजिनं नत्या वन्दित्वा अप्राक्षुः अपृच्छन्। अथ अनन्तं स्वामी सीमन्धरजिनेश्वरः अपि तद् अखिल सर्व मनसा एव ऊचे अवोचत् // 40 // P.P. Ac Gunratnasuri M.S. Jun Gun Aaradhak Trust