Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ % 3E M निरुतुजविरणित भीमराणाकरिता REEEEE DROD सरलार्थ:- तदनन्तरं गुरवः श्रीयुगन्धरसूरयः मनसा सीमन्परजिनं नत्वा अपृच्छन्। अनन्तरं स्वामी सीमन्परजिनः अपि तत्सर्व मनसा अवोचत् / / 4 / / ગજરાતી:- ત્યાર પછી ગરમહારાજે મન વડે ત્રીસીમંધર જિનેન્દ્રને નમીને પૂછયું, ત્યારે શ્રીશીખંથવસ્થાથી આનાથી જ સર્વ वृत्तान्त sg. // 40 // हिन्दी :- उसके बाद गुरुमहाराज ने मन से श्रीसीमन्धरजिनेन्द्र को प्रणाम कर के पूछा तब उन्होने मनसे ही सब वृत्तान्त.का निवेदन किया // 40 // T मराठी:- नंतर गुरुमहाराजांनी मनातच श्री सिमन्धरजिनेन्द्रामा नमस्कार कसम (ते) विचारले, तेव्हा त्यांनी) मनानेच सगळा वृत्तान्त निवेदन केला.||४०।। English :- At this the Ascetic bowed down to Lord Simandhar Jinendra intellectually and asked the Lord about King Nabhak's grievances. The ascetic too received the answer Intellectually. मन:पर्यायतो ज्ञानात् श्रीयुगन्धरसूरयः / सम्यग विज्ञाय वृत्तान्तं तं जगुर्भूपतिं प्रति // 49 // अन्धय:- श्रीयुगन्धरसूरय: मनपर्यायत: ज्ञानात् तं वृत्तान्त सम्यक् विशाय भूपतिं प्रति जगुः // 41 // विवरणम:- श्रीयुगन्धरसूरय: मन:पर्यायात सानात् तं वृत्तान्तं सम्यक् सुष्टुतया विशाय विवित्या भुवः पतिः भूपतिः तं भूपति नृपं प्रति जगुःजगदुः॥४॥ सरलार्थ:- श्रीयुगन्धरसूरिभि: मन:पर्यायज्ञानेन स: अखिल: वृत्तान्त: सम्यक्तया विज्ञात:। भूपतयेच कथितः॥४१॥ ગુજરાતી:- શ્રી યુગધરાચાર્યે મન:પર્યવશાનથી સર્વવૃતાન સખક પ્રકારે જાણીને રાજાને જણાવ્યું કેu૪૧ हिन्दी :- तब श्री युगन्धराचार्य महाराजने “मन:पर्यवज्ञान" से सब वृत्तान्त जानकर राजा को बताया,॥४१॥ मराठी:- तेव्हा श्री दुगन्धराचार्य मुनीने "अंतर्ज्ञानाने"सगळा वृत्तान्तं सम्यक् रीत्या जाणून राजाला सांगितले,॥४१॥