Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ मेरुतमसूरिविरचित श्रीनामाकराजायरितम् / | .. तावतोधानमायाताः, श्रीयुगन्धरसूरयः॥ इति विज्ञापयामासा, भूपालं वनपालक: // 38 // अन्वयः- तावता श्री युगन्धरसूरयः उद्यानं आयाता: इति वनपालक: भूपाल विज्ञपयामास // 38 // विवरणम:- तावता कालेन श्रिया युक्ताः युगन्धरसूरयः श्रीयुगन्धरसूरयः उद्यानं उपवनं आयाता: आगच्छन् इति धनस्य पालक: वनपालक: उद्यानपालक: भुवं पृथ्वी पालयतीति भूपाल:, तं भूपालं महीपालं विशपयामास व्यशापयत न्यवेदयता सरलार्थ:- नृपः-यावत् एवं विचिन्तयति तावत् श्री वुगन्धरसूरवः ज्यानम् आगताः इति उयानपालक: नृपतिं व्यज्ञापयत् / / 38 // ગુજરાતી :- એમ વિચાર કરે છે, તેટલામાં નાપાલકે આવી રાજાને વધામણી આપી કે ઉદ્યાનમાં શ્રીયુગધરસૂરિ સમવસર્યા છે. हिन्दी:- इसप्रकार राजा विचार करता है, तब वनरक्षकने आकर बधाई दी, "हे महाराजा आज उद्यान में श्री युगन्धरसूरि महाराज पधारे है।"॥३८॥ .. मराठी:- याप्रमाणे विचार करीत असता राजाला वनरक्षकाने येऊन निरोप दिला की, "महाराज / आज बागेत श्री दुगन्धरसरि महाराज आले आहेत." English:- One day, when the king was in a painsive mood, the forester arrived there and greeting the king told the king that a priest named Yugandher Surl has arrived in the garden. ततोगतो वनं राजा, चतुर्माननिधीन् गुरून् . ज्ञात्वा नत्वाऽन्तरायाणां हेतून् पप्रच्छ भक्तिभाक्॥३९॥ अन्वयः- तत: भक्तिभाव राजा वनं गतः। गुरून् चतुर्ज्ञाननिधीन ज्ञात्वा नत्वा अन्तरायाणाम् हेतून् पप्रच्छ॥३९॥ . विवरणम्:- तत: उद्यानपालकवचनश्रवणात अनन्तरं भक्तिं भजतीति भक्तिभाक् अक्त्युल्लसितमानस: राजा परिवारेण सह वनं गत: अगच्छत् / गुरून् चत्वारि (मतिश्रुतावधिमन:पर्यवरूपाणि) च तानि ज्ञानानि च चतुर्ज्ञानानि चतुर्तानानां निधयः तान् चतुर्ज्ञाननिधीन ज्ञात्वा (गुरवः चतुर्ज्ञानधारिण: सन्ति इति शात्या) नत्वा थन्यित्वा अन्तरायाणाम् विघ्नानां हेतून कारणानि पप्रच्छ अप्राक्षीत्। ग्णानि पानपीन लात्वा (गुरवः चतुलावधिमनःपर्यवरूपाणि) चाकन्यल्लसितमानसः