Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ ER LICISM श्रीमरुतुजसूरिविरचित भीनामाकराजाचरितम् | एवं भूपो व्यतिक्रान्ते, यात्राथा लाप्रपश्चाका हेतुमास्थ कथं ज्ञास्था-मीति चिन्तातुरोऽभवत् // 37 // अन्यथ:- , एवं यात्राथा: लग्नपञ्चके व्यतिक्रान्ते सति भूप: अहं अस्थ हेतुं कथं शास्थामि? इति चिन्तातुरः अभवत् // 37 // विवरण:- एवं इत्थं यात्राया: लग्रानां मुहूर्तानां पञ्चकं लग्नपथकं मुहूर्तपञ्चकं तस्मिन् लपधके मुहूर्तपधके व्यर्थतया व्यतिक्रान्ते व्यपगते सति भुवम् पातीति भूप: नृपः अहं अस्थ हेतुं कारणं कथं सास्यामि इति चिन्तथा आतुर व्याकुल: चिन्तातुरः चिन्ताकुल: समजायत - अभवत् // 37 // सरलार्थ:- यदा यात्रावा: कृते निष्कासितं लमपञ्चकं व्यर्थतवा व्यपगतं तदा नृपः अस्व कारणं कथं झास्वामिर इति चिन्तातुरः अभवत् / / 37|| ગુજરાતી:- આ પ્રથાણે શ્રી સંજય તીર્થની યાત્રા કરવા માટે જ્યોતિષીઓ પાસે કાવેલા પાંચે યુત વ્યતીત થવાથી ‘આવી રી વિદનો આવવાનું કારણ હું કેવી રીતે જાણીશ?' એ પ્રમાણે રાજ ચિંતાતુર થયો..૩૭ न्दी :- इस प्रकार श्री शत्रुजय तीर्थ की यात्रा के लिये ज्योतिषियों के द्वारा निकाले गये पांचोही मुहूर्त बीत जाने से "इसप्रकार विघ्न। आने का कारण भला मैं कैसे जान पाऊंगा?" इस विचार से वह चिंतातुर हो गया।३७।। मराठी:- याप्रमाणे श्री शत्रुजवतीर्थ यात्रेचे ज्योतिषांकहन काढलेले पाचही मुहूर्त नियून गेल्याने तो राजा, "वाप्रमाणे विघ्न येण्याचे कारण मला कसे समजेल?" अशा विचाराने चिंतातुर झाला.।।३७|| English :- Thus when all the five ocassions flew past, he began lamenting about it and wandered as to how, would he be able to know the reason of hinderences. The king became worried. 贝蒙灣臺臺慶臺灣畫畫畫漆畫畫臺灣賽賽 P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust