Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमेकतुजत्रिविरथित श्रीनामाकराजाचरितम् | - दृष्टा शत्रुअयं तीर्थ स्पृष्ट्वा रैवतकाचलम् / . स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते // 29 // अन्वय:- शत्रुक्षयम् तीर्थ दृष्टा रैवतकाचलं स्पृष्टा गजपदे कुण्डे स्नात्या पुनर्जन्म न विद्यते // 29 // विवरणम:- भागवतपुराणेऽप्युक्तं - शत्रुअयम् नाम तीर्थ दृष्टा, विलोक्य, रैवतकाचलं रैवतकपर्वतं स्पृष्टा, गजपदे कुण्डे च स्नात्वा स्नानं कृत्वा पुन: जन्म न विद्यते। य:शत्रुक्षयं तीर्थ पश्यति, रैवतकाचलं स्पृशति, गजकुण्डे च स्नाति। स: पुन: जन्मन लभते। मोक्षं गच्छति इत्यर्थः // 29 // सरलार्य:- शत्रुअवतीर्थदर्शनेन रैवतकाचलस्पर्शनेन गंजपदकुण्डे स्नानेन च पुनर्जन्म न भवति / / 29 / / ગુજરાતી - ભાગવતમાં પણ કહ્યું છે કે જે મનુષ્ય શ્રી શત્રુંજય ગિરિનું દર્શન કરે છે, ગિરનાર પર્વતનો સ્પર્શ કરે છે, અને ગજપદ કુંડમાં સ્નાન કરે છે તેને ફરીથી જન્મ લેવો પડતો નથી . हिन्दी :- श्री भागवत में भी लिखा है कि, जो इन्सान शत्रुजयतीर्थ का (गिरि का) दर्शन करता है, श्री गिरनार पर्वत का स्पर्श करता - है और गजपद कुंड मे स्नान करता है उसे फिर से जन्म नहीं लेना पडता // 29 // मराठी:- श्री भागवतातसुखा असे सांगितले आहे की, जो मनुष्य श्री शत्रुजवतीर्थाचे दर्शन घेतो, श्री गिरनार पर्वताला स्पर्श करतो व गजपद कुंडात स्नान करतो त्याला पुन्हा जन्म घ्यावा लागत नाही.॥२९॥ English - Even it has been written in the holybook Bhagwat that, the man who visits the sacred pilgrim spot devoutly and one who bows down in veneration towards the mount of Girnar and the one who baths in the springs of Gajpadh will never have to attain a worldly birth ever again. अष्टषष्टिषु तीर्थेषु यात्रया यत् फलं भवेत् // श्रीशत्रुअयतीर्थेशवर्शनादपि तत्फलम् // 30 // अन्वयः- अष्टषष्टिषु तीर्थेषु यात्रया यत् फलं भवेत्। श्री शत्रुञ्जयतीर्थेशदर्शनादपि तत् फलं भवति॥३०॥ विवरणम्:- नागपुराणे उक्तं- अष्टषष्टिषु (68) तीर्थेषु यात्रया यात्रां कृत्वा यत् फलं भवेता तत् फलं श्रिया युक्तं शत्रुञ्जयतीर्थ . श्रीशत्रुअयतीर्थमा श्रीशत्रुजयतीर्थस्य ईश: श्रीशत्रुञ्जयतीर्थेशः। श्रीशत्रुजयतीर्थेशस्य दर्शनं श्रीशत्रुञ्जयतीर्थेशवर्शनं RATE P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust