Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ REE T स्तुलन शिविर का NAAMKAणाकारितम् : तस्मात् श्रीशत्रुज्जयतीर्थेशवर्शनात् एव (अपि, एवार्थ:) अक्षति॥३०॥ सरलार्थ:- अष्टषष्टिषु तीर्थेषु वात्रां कृत्वा यत्फलं लभ्यते। तत्फलं श्री शत्रुञ्जयतीर्थेशदर्शनात् एव लभ्यते // 30 // ગુજરાતી:- નાગપુરાણમાં કહ્યું છે કે, અડસઠ તીર્થોની યાત્રા કરવાથી જે ફળ પ્રાપ્ત થાય, તેટલું હળ માત્ર એક તીર્થાધિપતિ શ્રી શત્રુંજય તીર્થનાં દર્શન કરવાથી પ્રાપ્ત થાય છે. 30 हिन्दी:- श्री नागपुराण में कहा है कि, अडसठ तीर्थो की यात्रा करने से जो फल मिलता है उतनाही फल केवल तीर्थाधिपति श्रीशत्रुजयतीर्थ के दर्शन करने से मिलता है।॥३०॥ मराठी :- श्रीनागपुराणांत सांगितले आहे की,जे फळ अहसष्ट तीर्थांची यात्रा केल्याने मिळते तेच फळ एकमात्र श्री श@जयतीर्थाच्या दर्शनाने मिळते.॥३०॥ English :- It is even mentioned in the Nagpurran that the fruit that one attains from sixty eight pilgrimages, can be obtained through just one pilgrimage, to the mount of Satrunjay. तीर्थमालास्तवे-अतो धराधीश्वरा भारती भुवं तथाऽधिगम्योत्तममानुषं भव। युगादिदेवस्थ विशिष्टयात्रया विवेकिन्ना ग्राहमिदं फलं श्रियाः // 31 // अन्याय:- अत: हे धराधीश्वर | भारती भुवं तथा उत्तमं मानुषं भवं अधिगम्य विवेकिना युगादिदेवस्य विशिष्टयात्रया श्रिया: इदं फलं ग्राह्यम् // 31 // विवरणम्:- तीर्थमालास्तवेऽप्युक्तं अत: अस्मात्कारणात् धराया: पृथ्व्या: अधीश्वरः धराधीश्वरः तत्सम्बुद्धौ हे धराधीश्वराहे पृथ्वीपते। भारतस्येयं भारती, ता भारती भुवं तथा मनुष्यस्यायं मानुषः। मानुषश्चासौ भवश्व मानुषभवः। उत्तमश्चासौ मानुषभवश्च उत्तममानुषभवः, तं उत्तममानुषभवं मोक्षप्रापकं मनुष्यजन्म अधिगम्य प्राप्य विवेक: अस्यास्तीति विवेकी, तेन विवेकिनासारासारविचारवता पुरुषेण युगस्य आदिदेव: युगादिदेवः तस्य युगादिदेवस्य भगवत: आदिनाथस्य विशिष्टा चासौ यात्रा च विशिष्टयात्रा तया विशिष्टयात्रया श्रीशत्रुअययात्रया श्रिया: अधिगतलक्ष्म्या: इदं फलं ग्राह्य ग्रहीतव्यमा भगवतो विशिष्टयात्रां कृत्वा धनसाफल्यं कर्तव्यम् // 31 //