Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुजरिविचित शीनामाकाजाचरितम्। नाऽतः परं तीर्थमिहास्ति किञ्चिद् नात: परं वन्धमिहास्ति किश्चित् // नाऽत: परं पूज्यमिहास्ति किश्चिद, नात: परं ध्येयमिहास्ति किश्चित् // 27 // अन्वय:- अत: परं इह किश्चित् तीर्थम्नास्तिा इह अत: परं किञ्चित् बन्धं नास्ति। इह अत: परं किञ्चित् पुण्यं नास्ति / इह अत: परं किञ्चित् ध्येयं नास्तिा॥२७॥ विवरणम:- इह अस्मिन् जगति अत: अस्मात् शत्रुअयात् परमन्यत् श्रेष्ठम् किश्चित् तीर्थ नास्ति। अत: अस्मात् परमन्यत् श्रेष्ठ किश्चिदपि वन्दितुं योग्यं वन्ध नास्ति। अत: अस्मात् परमधिकं अन्यत् पुण्यं नास्ति। अत: अस्मात् परमधिकं अन्यत् ध्येयं ध्यातुं योग्यं नास्ति॥२७॥ सरलार्थ:- अस्मिन् जगति अस्मात् शत्रुअवात् श्रेष्ठमन्यत् तीर्थ नास्ति। अस्मादपिकं वन्यं किमपि नास्ति। अस्मादपिकं पुण्यं प्येवं चाऽन्यत् किमपि नास्ति / / 27|| ગજરાની :- આ તીર્થથી બીજું કોઈ મહાન તીર્થ નથી, આ તીર્થથી બીજું કોઈ પણ અધિક વજનીય નથી, આ તીર્થથી બીજી કોઈ પણ વિશેષ પૂજનીય નથી, અને આ તીર્થથી બીજું કોઈ પણ ઉત્કૃષ્ટ બેય ધ્યાન કરવા યોગ્ય નથી.૨ हिन्दी :- इस तीर्थ से बढकर अन्य कोई भी तीर्थ महान नहीं है, इस तीर्थ से बढकर और कोई भी अधिक वंदनीय नहीं है, इस तीर्थ से बढकर और कोई भी पूजनीय नहीं हैं और इस तीर्थ से बढकर और कोई भी उत्तम ध्येय (ध्यान करने योग्य) नहीं है||२७|| मराठी:- या तीर्थापेक्षा दुसरे कोणतेही महान तीर्थ नाही, या तीर्थापेक्षा दुसरे कोणतेही तीर्थ वंदनीव नाही, वा तीर्थावाचन दुसरे कोणतेही ती पूजनीय नाही, तसेच ह्या तीर्थावाचन दुसरे कोणतेही प्यान करण्यास योग्य नाही.||२७|| English - There is no other pilgrim spot as auspicious as this spot. There is no other pilgrim spot, worth worshipping as this one. There is no other pilgrim spot worth augusting. And therer is no other pilgrim spot worth meditating about. P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust