Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ X* * भीमरुतुक्षारिविरछित श्रीनामाकराजारारितम् EER योऽस्य नाम हदि साधु वावदि: क्लेशलेशमपिनो ससासहिः। योऽस्य वर्त्मनि मुदैव चाचलि: संसृतौ न कदापि पापतिः॥२६॥ अन्वय:- य: अस्य नाम हदि साधुवावदि: स: क्लेशलेशमपिन सासहिः। य: अस्य वर्त्मनि मुदैव चाचलि: स: कदापि समस्तौन पापतिः // 26 // विवरणम्:- यः पुरुषः अस्य शत्रुजयस्य नाम हदि स्वान्ते साधु सम्यक्तया वावदि: अतिशयेन वदति / स: क्लेशस्य दुःखस्य लेशमपि अंशमपिन सासहिः अतिशयेन सहते। यः पुरुषः अस्य शत्रुअयतीर्थस्य वर्त्मनि मार्गे मुदा हर्षेण एव चाचलि: अतिशयन चलति / स: कदापि संसृतौ जन्ममरणरूपे संसारे न पापति: न पतति // 26 // सरलार्थ:- यः पुरुषः अस्य शत्रुअवस्य नाम मनसि पुन: पुन: वदति। सः अत्यल्पमपि क्लेशं न सहते। यः पुरुषः अस्य शत्रुञ्जयतीर्थस्य मार्गे हर्षेण चलति स: कदापि सम्मृती न पतति // 26 // ગુજરાતી :- જે માનવ પોતાના હૃદયમાં સમ પ્રકારે શ્રીશત્રુંજય તીર્થનું સ્મરણ કરે છે તેને લેશમાત્ર પણ દુ:ખ સહન કરવું પડતું નથી, તેમજ જે માનવ આ તીર્થનાં માર્ગમાં પ્રકૃતિચિત્તયુકત થઈગમન કરે છે, તે કદાપિ સંસારમાં પડતો નથી, તેને संसारमा ४२W५तुंनधी.॥२६॥ हिन्दी :- जो मनुष्य (इन्सान) अपने हृदय में सम्यक् प्रकार से श्रीशत्रुजय तीर्थ का स्मरण करता है उसे लेशमात्रभी दु:ख सहन नहीं करना पडता। वैसे ही जो इन्सान इस तीर्थ के रास्ते से हर्षयुक्त चित्त से गुजरता है, उसे कदापि संसारमें आना नही / पडता॥२६॥ मराठी :- जो मनुष्य आपल्या हृदयात सम्बक्रीत्या श्री शत्रुजय तीर्थाचे स्मरण करतो त्यास जरा सुब्दा दुःख सोसावें लागत नाही तसेच जो माण्स ह्या तीर्थाच्या मार्गाने प्रफुल्लित मनाने जातो त्याला केव्हाही या संसारात यावे लागत नाही.॥२६॥ English :- One who venerates wholeheartedly towards the mount, from the bottom of his heart, will never have to grieve for even a petty grievance, or even if one passes by the sacred pilgrim spot with a delightful heart, will never ever have to retrace his steps into this world. ALMERE28]** English - have to wriwarta