Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतसारिविरच्छित शीनामाकशणारिता / शत्रअयश्रीविमलाद्रिसिद्धक्षेत्रेतिनामत्रितयं सदाऽस्य॥ श्री पुण्डरीकेत्यभिधा चतुर्थी भविन्! स्थितेस्तेऽथ भविष्यतीह // 21 // अन्वयः- हे भविन्। सदा अस्य शत्रुञ्जयश्रीविमलाद्रि सिद्धक्षेत्रेति नामत्रितयं अस्ति। अथ अत्र ते स्थिते: श्रीपुण्डरीकेति चतुर्थी 'अभिधा भविष्यति // 21 // विवरणम:-हे भविन्। पुण्डरीका अस्य गिरेः पर्वतस्य शत्रुञ्जय; श्रीविमलादिः (विमलाचल:) सिद्धक्षेत्रं च इति नाम्नां त्रितयं नामत्रितयं त्रीणि नामानि सदा सन्ति शाश्वतानि वर्तन्ते। अथ अनन्तरमत्र अस्मिन् पर्वते ते तव स्थिते: अवस्थानात् श्रीपुण्डरीक इति चतुर्थी अभिधा नाम भविष्यति, इति // 21 // सरलार्थ:- हे भविन् पुण्डरीका अस्य पर्वतस्य शत्रुञ्जयः, श्री विमलाचलः, सिब्दक्षेत्रम् इति त्रीणि शाश्वतानि नामानि सन्ति। अत्र तव स्थिति: अवस्थानं भवति तेन श्रीपुण्डरीकः इति चतुर्व नामापि भविष्यति / / 21 / / ગુજરાતી:- હે ભવ્ય પુરીકા આ ગિરીના શત્રુંજય, વિમલાચલ અને સિદ્ધશે એ પ્રમાણે ત્રણ નામ થાવત છે, અને અત્રે તારો નિવાસ થવાથી શ્રી પુંડરીક નામનું ચોથું નામ પણ પ્રસિદ્ધ થશે. 21 हिन्दी :- हे भव्य पुंडरीक! इस पर्वत के शत्रुजय, विमलाचल और सिद्धक्षेत्र ऐसे तीन नाम शाश्वत हैं, और इसपर तेरा निवास होने से श्री पुंडरीक ऐसा चौथा नामभी प्रसिद्ध होगा||२१॥ मराठी:- हे भव्य पुंडरीका हा पर्वताचे शत्रुजय, विमलाचल आणि सिमक्षेत्र अशी तीन नावं शाश्वत आहेत आणि येथे तुझे वास्तव्य होत असल्याने श्री पुंडरीक असे चौघे नावपण प्रसिब होईल.।।२१।। English - Then Lord Aadishwar addressing Pundarik as a pure soul who is capable of attainding Salvation, said to him that this mount was baptized with three names, Satrunjay, Vimalachal and Siddheschetra, but it ill attain a fouth name "Shri Pundarik" with his auspicious presence and habitation, that is bound to be famous. l m = l [ 4 ] K & K & Ket .. P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust