Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ T R A *श्रीमेरुतुङ्गत्रिविरचित श्रीनाभाकराजायरितम् ERRY विवरणम्:- तवा तस्मिन् समये श्रिया युतः प्रभुः श्रीप्रभुः श्रीऋषभदेव: श्रिया युतं पुण्डरीकं श्रीपुण्डरीकं श्रीपुण्डरीकनामाने गणस्य गणानांवा नायक: गणनायक: तंगणनायकंगणधरं पुरस्कृत्य उद्दिश्य इति इत्थं अवादीत् अवोचत्। इदं महत् च तत् तीर्थ च महातीर्थ न विद्यते आदिर्यस्य तदनादिन विद्यते अन्त: यस्य तदनन्तम् / एवमनाघनन्तं शाश्वतं वर्तते / परमिदं कालेन कालक्रमेण सलोचविकासधर्मि भवतिा कालवशात् इदं सोचति विकसति च // 19 // सरलार्थ:- तदा श्रीऋषभदेव: श्रीपुण्डरीकनामानं गणपरं पुरस्कृत्य इति अवादीत्। इदं महातीर्थन अनायनन्तं वर्तते / परं कालक्रमेण सडोचविकासशालि भवति / / 19 / / વાતી:-શ્રી સયભપ્રભુએ તે સમયે શ્રીપુંડરીક ગણધરની સમક્ષ આ પ્રમાણે કહ્યું કે, “આ મહાતીર્થ શત્રુંજયગિરિ અનાદિ અનંત છે, પણ તે કાલકને સંકોચ અને વિસ્તારને પામે છે.”૧૯ો हिन्दी :- तब श्री ऋषभदेवप्रभुने पुंडरीक गणधर के समक्ष ऐसा कहा, "यह महातीर्थ शत्रुजयगिरि अनादि और अनन्त है, फिर भी वह काल के क्रम से संकोच और विस्तार पाता है।"||१९|| मराठी :- तेव्हा श्री ऋषभदेवप्रभूने पुंडरीक गणपरास उदेश्न असे म्हटले, "हा तीर्थस्वरूप शत्रुजवगिरिजरी अनादि आणि अनन्त आहे, तरी कालक्रमाने तो संकोच व विस्तार पावत आहे.॥१९॥ English :- Then Rishabhdev said to his discile Pundarik, Gandhar that this pilgrim spot Satrunjaygirl is from times immemorial and eternal, but due to the tide of time. But the pilgrim spot has attained contraction and protraction. मूले पृथुः सम्प्रति योजनानि, पञ्चाशदवं दशयोजनानि॥ उच्चस्तथाऽष्टावथ सप्तहस्तो भूत्वा पुन: प्राप्स्यति वृद्धिमेवम् // 20 // अन्वयः- सम्प्रति एष: श्रीशत्रुञ्जय: गिरिः मूले पञ्चाशत् योजनानि पृथुः ऊर्ध्व च दशयोजनानि पृथुः वर्तते। तथा अष्टौ योजनानि वृधिः अस्ति। अथ सप्तहस्त: भूत्वा पुनः एवं वृद्धि प्राप्स्यति // 20 // Jun Gun Aaradhak Trest P.P.AC. Gunratnasuri M.S.