Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ श्रीमरुतुशारिविरचित श्रीनामाकण्णायरितम् | RRENT ગુજરાતી:- જે મનુષ્ય શ્રીનાભાકરાજાની કથાનું પાન કરવામાં હર્ષિત ચિત્તવાળો છે, તે નિરંતર સંતોષ વડે સંતુષ્ટ થઈ સર્વ આ પ્રકારની સમૃદ્ધિને ભોગવનાર બને છે. તે પુરુષને સર્વ પ્રકારની સમૃદ્ધિ અનાયાસે પ્રાપ્ત થાય છે.જો हिन्दी :- जो मानव श्रीनामाकराजा की कथा का रसपान करने से हर्षित होता है वह निरन्तर संतुष्ट होकर सभी प्रकार की संपत्ति को भोगनेवाला होता है। उस पुरुष को सभी प्रकार की समृद्धि अनायास ही प्राप्त होती है॥४॥ मराठी:- जो मनुष्य नाभाक राजाच्या कथा रसाचे पान करतांना आनंदित होतो, तो नेहमी संतोषाने संतुष्ट होऊन नाना प्रकारच्या संपत्तिचा उपभोग घेणारा होतो. अर्थात त्याला सर्व प्रकारची समृद्धि विना प्रवासाने प्राप्त होते.||४|| English:- One who hears the story of king Nabhak and relishes it, is bound to experience bliss and peace in life and is also entitled to all types of profusion and wealth in life, without any hitches. पुरातनमुनिप्रोक्तं पुण्यं पुण्यार्थिनां प्रियम्॥. नाभाकचरितं चित्रीयते केषां न चेतांसि // 5 // अन्वयः- पुरातनमुनिप्रोक्तंपुण्यं पुण्यार्थिनां प्रियं नाभाकचरितं केषां चेतांसिन चित्रीयते॥५॥ विवरणम्:- पुरा भवा: पुरातनाः। पुरातनाश्च ते मुनयश्च पुरातनमुनयः। पुरातनमुनिभिः प्रोक्तं कथितं पुरातनमुनिप्रोक्तं प्राचीनमहर्षिकथितं पुण्यं पुण्यकारकं निर्दोषं, पुण्यमर्थयन्ते इत्येवंशीला: पुण्यार्थिन: तेषांपुण्यार्थिनां पुण्येच्छूनां प्रियं, नाभाकस्य चरितं नाभाकचरितं केषां चेतांसि मनांसिनचित्राणि करोतीति चित्रीयते। सर्वस्यैव मनः चित्रीयते। विस्मितं करोति॥५॥ सरलार्थ:- पुरातनै: मुनिभिः प्रोक्तं पुण्यकारकं पुण्यार्थिनां जनानामतीव प्रियं नाभाकचरितं केषां मनांसि आश्चर्ययुतानि न करोति अर्थात् सर्वस्यैव मन: आश्चर्यचकितं करोति / / 5 / / ગજરતી :- પ્રાચીન મહર્ષિઓએ કહેલું અને પુરુષના અર્થી એવા ભવ્ય પ્રાણીઓને અત્યંત પ્રિય એવંત્રીનાભાક રાજનું પવિત્ર ચરિત્રકોના ચિત્તમાં આશ્ચર્ય પેદા નથી કરતુંપા P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak TAI