Book Title: Nabhak Raj Charitram Gujarati
Author(s): Merutungasuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ शीमेरुतुझसूरिविरचित शीनामाकराजायरितम् ENTER हिन्दी :- उस नगर में समृद्धिसंपन्न, अपनी अलौकिक सुंदरता द्वारा इन्द्र को दृष्टान्त देनेवाला, और पाप एवं संताप को कभी भी स्थान नहीं देनेवाला नामाक नाम का राजा था||९|| मराठी :- त्या शहरामध्ये समृदिमान व आपल्या अलौकिक सौन्दर्याने इन्द्राला दृष्टान्त देणारा, आणि पाप व संतापाला कपीच स्थान न देणारा असा नाभाक नावाचा राजा होता.||९|| English - The king of the city Nabhak, who had overflowing wealth, and who had a superhuman eternal beauty to which even God Indra would be compared to and who had not cherished a place in his heart for a sin nor woe. पुरा कलाकेलिरनङ्गभावं वधूद्वयेनापि जगाम दीव्यन्।। वधूसहसैरपि सैष खेलन् अवाप सर्वाङ्गमनोहरत्वम् // 10 // अन्धयः- पुरा कलाकेलि: वधूखयेन दीव्यन् अपि अननभावं जगामा स एष: वधूसहसै: खेलन् अपि सर्वाङ्गमनोहरत्वमवाप // 10 // विवरणम: पुरा पुरातनकाले कलया केलि: यस्य सः कलाकेलि: कामदेव: वध्वो: रतिप्रीत्योः व्यं वधूवयं तेन वधूव्येन, रत्या प्रीत्या.च बाभ्यां भार्याभ्यां समंदीव्यन क्रीडन् विलसन, न विद्यते अनमंशरीरं यस्य सः अननः अननस्य भाव: अननभावः तं अननभावमशरीरभांजगाम अगमता विनाशम् प्रापत् इत्यर्थः) परंस एष: समृद्धिमान अतीव सुन्दर नाभाकनृपः वधूनां पत्नीनां सहस्राणि वधूसहसाणि तैः वधूसहसैः सहसशोभार्याभिः खेलन् विलसन, सर्वाणि चतानि अङ्गानि च सर्वाङ्गानि मन: हरतीति मनोहरसा मनोहरस्य भाव: मनोहरत्वम् / सर्वाङ्गेषु सर्वावयवेषु मनोहरत्वं सुन्धरत्वं सर्वाङ्गमनोहरत्वं सर्वावयवसुन्दरत्वमवाप प्रापा सर्वाङ्गसुन्दरः अभवत् / सौन्दर्येण विलासेनच कामदेवमत्यशेत 靈靈靈靈靈靈證證證靈靈靈番 सरलार्य:- पुरा कामदेव: रतिप्रीतिभ्यां द्वाभ्यां वभ्यां रममाण: अनः अभवत्। एष: नाभाकनृपश्य वसहौः रममाणः अपि सर्वाङ्गसुन्दरः अभवत् // 10 // P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust